This page has been fully proofread once and needs a second look.

३४
 
Nāmarūpajñānam
 

२७.<entry> एरण्ड:</entry> Eranda
 
ṇḍa
 
१. एरण्डः (भा०)—आ समन्तादीरयति क्षिपति अपसारयति वायु-

मिति एरम्, एरमण्डं बीजमस्य; 'ईर क्षेपे' ।
 

२. आमण्डः (भा०) —आ समन्तान्मण्डयति भूषयति पुष्पैरिति ।

३. उत्तानपत्रकः (कै०) – उत्तानं पत्रमस्य ।
 

४. गन्धर्वहस्त: (भा०) – गन्धर्वस्य हस्त इव पत्रमस्य ।

५. चित्रबीज: (सो०) – चित्रितं बीजमस्य ।
 

६. दीर्घदण्डः (भा०) — दीर्घं दण्डं पत्रवृन्तमस्य ।
 

७. पञ्चाङ्गुलः (भा०)– पञ्चाङ्गुलिवद् विभक्तं पत्रमस्य ।

८. वर्धमानः (भा०) – आशु वर्धते ।
 

९. वातारि: (रा०) – वातविकाराणामरिः शत्रुर्नाशक इत्यर्थः ।

१०. व्यडम्बकः (भा०) — विडम्बयति नटमङ्गभङ्गैर्वायुवेगेन संचालितः ।

११. व्याघ्रपुच्छ: (भा०) – व्याघ्रस्य पुच्छ इव पुष्पदण्डोऽस्य ।

१२. शूलशत्रुः (श० ) – शूलनाशकः ।

१३. स्नेहप्रदः (सो०) – स्नेहं तैलं ददातीति ।

१४. हस्तिपर्णकः (नि०) – बृहत् पत्रमस्य ।
 
Frachh
 

 
Erandṇḍa ( Ricinus communis Linn. ) is a fastly

growing plant ( vardhamāna ) with large ( hastipar-
n
aka ), palmately lobed (gandharvahasta; pañcān-
gula ) leaves with long petioles ( dirghadandīrghadaṇḍa ) fac-
ing upwards (uttaānapatraka). It is embellished with

flowers (aāmanda ) arranged in beautiful racemes like

tiger's tail ( vyāghrapuccha ) and seems as if danc-
ing ( vyadambaka ) moved by wind. Seeds are