This page has been fully proofread once and needs a second look.

Specific characters
1. Plant —grows wild, popular in hermitages,
armed with spines.
2. Fruits — with bitter pulp having disagreeable
smell.
3. Seeds—oily.
4. Uses —oil useful in vātika disorders and dif-
ficulty in movements.[^1]
 
२५.<entry> इन्द्रवारुणी</entry>Indravāruṇi
 
१. इन्द्रवारुणी (भा० )– इन्द्रा शक्तिसंपन्ना वारुणी जलरेचनी ।

२. इन्द्रवल्लरी (रा०) – महती वल्लरी लता ।

३. गवाक्षी ( भा० ) - गां भूमिमक्ष्णोति व्याप्नोति, विस्तृतत्वात्;
गोरक्षिवत् फलानि चास्याः ।

४. गवादनी (भा०) – गोभिरद्यत इति ।

५. चित्रा (भा०) — चित्रं चित्रितं फलमस्याः ।

६. पीतपुष्पी (रा०) —पीतं पुष्पमस्याः ।

७. मरुसंभवा (कै० ) – मरुप्रदेशे जाता ।

८. मृगैर्वारुः (कै०) –मृगाणामेर्वारुः कर्कटी, तैर्भक्ष्यमाणत्वात् ।

९. वारुणी (रा०) — जलरेचनी ।

१०. विषघ्नी (सो० ) – विषं हन्ति ।
 
 
 
[^1] Kālidāsa has mentioned its wound-healing property
( Abhijñānaśakuntalam. 4.14.).