2023-04-04 11:28:32 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  Specific characters
  
  
  
1. Plant —grows wild, popular in hermitages,
armed with spines.
2. Fruits — with bitter pulp having disagreeable
smell.
3. Seeds—oily.
4. Uses —oil useful in vātika disorders and dif-
ficulty in movements.[^1]
   
  
  
  
२५.<entry> इन्द्रवारुणी</entry>Indravāruṇi
   
  
  
  
१. इन्द्रवारुणी (भा० )– इन्द्रा शक्तिसंपन्ना वारुणी जलरेचनी ।
  
  
  
  
  
  
  
२. इन्द्रवल्लरी (रा०) – महती वल्लरी लता ।
  
  
  
  
  ३. गवाक्षी ( भा० ) - गां भूमिमक्ष्णोति व्याप्नोति, विस्तृतत्वात्;
  
  
  
गोरक्षिवत् फलानि चास्याः ।
  
  
  
  
  ४. गवादनी (भा०) – गोभिरद्यत इति ।
  
  
  
  
  
  
  
  ५. चित्रा (भा०) — चित्रं चित्रितं फलमस्याः ।
  
  
  
  
  
  
  
६. पीतपुष्पी (रा०) —पीतं पुष्पमस्याः ।
  
  
  
  
  ७. मरुसंभवा (कै० ) – मरुप्रदेशे जाता ।
  
  
  
  
  
  
  
८. मृगैर्वारुः (कै०) –मृगाणामेर्वारुः कर्कटी, तैर्भक्ष्यमाणत्वात् ।
  
  
  
  
  ९. वारुणी (रा०) — जलरेचनी ।
  
  
  
  
  
  
  
  १०. विषघ्नी (सो० ) – विषं हन्ति ।
  
  
  
   
  
  
  
   
  
  
  
   
  
  
  
[^1] Kālidāsa has mentioned its wound-healing property
( Abhijñānaśakuntalam. 4.14.).
   
1. Plant —grows wild, popular in hermitages,
armed with spines.
2. Fruits — with bitter pulp having disagreeable
smell.
3. Seeds—oily.
4. Uses —oil useful in vātika disorders and dif-
ficulty in movements.[^1]
२५.<entry> इन्द्रवारुणी</entry>Indravāruṇi
१. इन्द्रवारुणी (भा० )– इन्द्रा शक्तिसंपन्ना वारुणी जलरेचनी ।
२. इन्द्रवल्लरी (रा०) – महती वल्लरी लता ।
गोरक्षिवत् फलानि चास्याः ।
६. पीतपुष्पी (रा०) —पीतं पुष्पमस्याः ।
८. मृगैर्वारुः (कै०) –मृगाणामेर्वारुः कर्कटी, तैर्भक्ष्यमाणत्वात् ।
[^1] Kālidāsa has mentioned its wound-healing property
( Abhijñānaśakuntalam. 4.14.).