This page has been fully proofread once and needs a second look.

३०
 
Nāmarūpajñānam
 
२४. <entry>इङ्गुद:
 
<entry> Inguda
 

 
१. इङ्गुदः (भा०) -- इङ्गनं गतिं ददाति, वातनाशकत्वात्, 'इगि गतौ' ।

२. अङ्गारवृक्षः (भा०) -- तीक्ष्णत्वात्, इन्धने प्रयुज्यमानत्वाच्च ।

३. अनिलान्तकः (रा०) -- अनिलं वातमन्तयति नाशयति ।
 

४. क्रोष्टुफलः (रा०) -- शृगालानां भक्ष्यं फलं, वन्यत्वात् ।
 
Supe
 

५. तापसद्रुमः (भा०) -- तापसैः विविधकार्येषु प्रयुक्तः, यथोक्तं
 

प्रियनिघण्टौ–'इङ्गुदीबीजजं तैलमाश्रमेषु प्रयुज्यते ।

दीपार्थं शिरसोऽभ्यङ्ग क्षतेऽतस्तापसस्तरुः ॥' इति ।
og skil
munborn
 

६. तिक्तमज्जा (नि०) -- तिक्तः फलमज्जाऽस्य ।

७. तीक्ष्णकण्टः (रा०) -- तीक्ष्णकण्टका अस्मिन् ।

८. तैलफलः (रा० ) -- तैलयुक्तं फलमस्य ।
 

९. पूतिगन्धः (रा०) -- पूतिरप्रियो गन्धोऽस्य । फलमज्जा तैलञ्च

पूतिगन्धत्वं भजेते ।
 
Sp008
 

१०. भल्लकः (कै०) -- भल्ल इव तीक्ष्णकण्टकः ।
 

 
कर
 

 
Inguda or Ingudiī ( Balanites aegyptiaca ( Linn. )

Delile ) grows wild ( krostṣṭuphala ) and is known as

hermits' tree (taāpasadruma ) as it is used by them

in many ways. The tree has sharp spines
( ti

( tī
ksnṣṇakantṇṭa, bhallaka, arigāravrksa ) and bears fruits

with bitter pulp (tiktamajjaā) having disagreeable

smell (pūtigandha ). Seeds yield oil which is useful

in väātika disorders (aniläāntaka) and difficulty in

movements ( inguda ).