This page has not been fully proofread.

३०
 
Nāmarūpajñānam
 
२४. इङ्गुद:
 
Inguda
 
१. इङ्गुदः (भा०) – इङ्गनं गतिं ददाति, वातनाशकत्वात्, 'इगि गतौ' ।
२. अङ्गारवृक्षः (भा०) - तीक्ष्णत्वात्, इन्धने प्रयुज्यमानत्वाच्च ।
३. अनिलान्तकः (रा०) - अनिलं वातमन्तयति नाशयति ।
 
४. क्रोष्टफलः (रा०) – शृगालानां भक्ष्यं फलं, वन्यत्वात् ।
 
Supe
 
५. तापसद्रुमः (भा०) – तापसैः विविधकार्येषु प्रयुक्तः, यथोक्तं
 
प्रियनिघण्टौ–'इङ्गुदीबीजजं तैलमाश्रमेषु प्रयुज्यते ।
दीपार्थं शिरसोऽभ्यङ्ग क्षतेऽतस्तापसस्तरुः ॥' इति ।
og skil
munborn
 
६. तिक्तमज्जा (नि०) – तिक्तः फलमज्जाऽस्य ।
७. तीक्ष्णकण्टः (रा०) – तीक्ष्णकण्टका अस्मिन् ।
८. तैलफलः (रा० ) – तैलयुक्तं फलमस्य ।
 
९. पूतिगन्धः (रा०) – पूतिरप्रियो गन्धोऽस्य । फलमज्जा तैलञ्च
पूतिगन्धत्वं भजेते ।
 
Sp008
 
१०. भल्लकः (कै०) – भल्ल इव तीक्ष्णकण्टकः ।
 

 
कर
 
Inguda or Ingudi ( Balanites aegyptiaca ( Linn. )
Delile ) grows wild ( krostuphala ) and is known as
hermits' tree (tapasadruma ) as it is used by them
in many ways. The tree has sharp spines
( tiksnakanta, bhallaka, arigāravrksa ) and bears fruits
with bitter pulp (tiktamajja) having disagreeable
smell (pūtigandha ). Seeds yield oil which is useful
in vätika disorders (aniläntaka) and difficulty in
movements ( inguda ).