This page has been fully proofread once and needs a second look.

111 नामरूपज्ञानम्
 
( 5 gm. ) each ( kolam ), has six rasas ( saṣaḍrasā ) andrasā ) and

śītaviīrya (Sitaphala). Fruit juice is useful ( jaātiphala-
rasa ).
 
rasa ).
 
Specific characters
 

1. Fruit-round, weighing about 5 gm., has six

rasas and śīta vīrya.
 

2. Action—a well known rasāyana drug.
 
ad Auerbsen
 
Colgiigibaiq
 
S
 
155
 
Jat he ple
 

 
२१. <entry>आम्र:
 
</entry>Āmra
 
. आम्रः (ध०) – अम्यते इष्यते आम्रः, 'अम गलादौ'; अथवा–

आमं राति ददाति जनयतीत्यर्थः; आमयति रुजत्या-
मावस्थायाम् ।
 

 
२. अतिसौरभः (कै०) – अतिशयसुगन्धि पुष्पमस्य । mA
 

 
३. अम्लफलः (रा०) – आमावस्थायामम्लं फलमस्य, यथोक्तं
1080

प्रियनिघण्टौ-
Maqsbig
 
२५
 
:६१
 
Amra.४१
 

'कषायकट्वम्लरसस्तु बाल्ये,
 
59
 
जरार्दितः स्वादुरसं दधानः
 
eu zi bas
 

वराम्लतां लाति युवत्वकाले ।libauna
 
orlw quo

जरार्दितः स्वादुरसं दधानः
फलाधिराजः सहकार एषः ॥' इति ।
 

 
४. चूतः (ध०)–च्योतति रसम्, 'च्युतिट् क्षरणे; 'च्यवन्ते पक्वानि

फलान्यस्य' इति च ।
 

 
५. चैत्रवृक्षः (कै०) — चैत्रमासे पुष्पितो वृक्षः ।

 
६. पिण्डीफलः (कै०) – पिण्डाकारं फलमस्य ।

 
७. मदिरासख: (ध०) – मदजनकत्वात् ।
 
1
 
aqhnu ni
 
bns (mm)
 
yhogong
y)