2023-02-27 20:09:15 by ambuda-bot
This page has not been fully proofread.
  
  
  
  111 नामरूपज्ञानम्
  
  
  
   
  
  
  
( 5 gm. ) each ( kolam ), has six rasas ( sadrasā ) and
śītavirya (Sitaphala). Fruit juice is useful ( jatiphala-
rasa ).
   
  
  
  
Specific characters
   
  
  
  
1. Fruit-round, weighing about 5 gm., has six
rasas and śīta vīrya.
   
  
  
  
2. Action—a well known rasāyana drug.
   
  
  
  
ad Auerbsen
   
  
  
  
Colgiigibaiq
   
  
  
  
S
   
  
  
  
155
   
  
  
  
Jat he ple
   
  
  
  
२१. आम्र:
   
  
  
  
१९. आम्रः (ध०) – अम्यते इष्यते आम्रः, 'अम गलादौ'; अथवा–
आमं राति ददाति जनयतीत्यर्थः; आमयति रुजत्या-
मावस्थायाम् ।
   
  
  
  
२. अतिसौरभः (कै०) – अतिशयसुगन्धि पुष्पमस्य । mA
   
  
  
  
३. अम्लफलः (रा०) – आमावस्थायामम्लं फलमस्य, यथोक्तं
1080प्रियनिघण्टौ-
Maqsbig
   
  
  
  
२५
   
  
  
  
:६१
   
  
  
  
Amra.४१
   
  
  
  
'कषायकट्वम्लरसस्तु बाल्ये,
   
  
  
  
59
   
  
  
  
जरार्दितः स्वादुरसं दधानः
   
  
  
  
eu zi bas
   
  
  
  
वराम्लतां लाति युवत्वकाले ।libauna
   
  
  
  
orlw quo
फलाधिराजः सहकार एषः ॥' इति ।
   
  
  
  
४. चूतः (ध०)–च्योतति रसम्, 'च्युतिट् क्षरणे; 'च्यवन्ते पक्वानि
फलान्यस्य' इति च ।
   
  
  
  
५. चैत्रवृक्षः (कै०) — चैत्रमासे पुष्पितो वृक्षः ।
६. पिण्डीफलः (कै०) – पिण्डाकारं फलमस्य ।
७. मदिरासख: (ध०) – मदजनकत्वात् ।
   
  
  
  
1
   
  
  
  
aqhnu ni
   
  
  
  
bns (mm)
   
  
  
  
yhogong
y)
   
  
  
  
  
( 5 gm. ) each ( kolam ), has six rasas ( sadrasā ) and
śītavirya (Sitaphala). Fruit juice is useful ( jatiphala-
rasa ).
Specific characters
1. Fruit-round, weighing about 5 gm., has six
rasas and śīta vīrya.
2. Action—a well known rasāyana drug.
ad Auerbsen
Colgiigibaiq
S
155
Jat he ple
२१. आम्र:
१९. आम्रः (ध०) – अम्यते इष्यते आम्रः, 'अम गलादौ'; अथवा–
आमं राति ददाति जनयतीत्यर्थः; आमयति रुजत्या-
मावस्थायाम् ।
२. अतिसौरभः (कै०) – अतिशयसुगन्धि पुष्पमस्य । mA
३. अम्लफलः (रा०) – आमावस्थायामम्लं फलमस्य, यथोक्तं
1080प्रियनिघण्टौ-
Maqsbig
२५
:६१
Amra.४१
'कषायकट्वम्लरसस्तु बाल्ये,
59
जरार्दितः स्वादुरसं दधानः
eu zi bas
वराम्लतां लाति युवत्वकाले ।libauna
orlw quo
फलाधिराजः सहकार एषः ॥' इति ।
४. चूतः (ध०)–च्योतति रसम्, 'च्युतिट् क्षरणे; 'च्यवन्ते पक्वानि
फलान्यस्य' इति च ।
५. चैत्रवृक्षः (कै०) — चैत्रमासे पुष्पितो वृक्षः ।
६. पिण्डीफलः (कै०) – पिण्डाकारं फलमस्य ।
७. मदिरासख: (ध०) – मदजनकत्वात् ।
1
aqhnu ni
bns (mm)
yhogong
y)