2023-04-03 14:08:51 by Akshatha
This page has been fully proofread once and needs a second look.
२. अमला (जै०उ०) –न मलं तिष्ठत्यनया ।
१९
३. अमृतफलम् (भा०) – अमृतवद् रसायनं फलमस्याः ।
४. अमृता (भा०) – अमृतवद् गुणकारिणी, रसायनत्वात्; न म्रियन्ते
जना अकाले यस्याः सेवनेनेत्यर्थः ।
४
२४
५. कोरङ्गका (अ०) –कोरङ्गदेशे भवा ।
६. कोलम् (कै०) – कोलपरिमाणं फलमस्य ।
७. जातीफलरसम् (भा०) - जाती प्रशस्तः फलरसोऽस्य ।
८. तिष्यफला (भा०) – तिष्ये पौषमासे फलं जायतेऽस्याः; तिष्यं
माङ्गल्यं फलमस्या इति रामाश्रमी ।
९. धात्री (भा०) – धात्रीव देहस्य धारणपोषणकरी; स्तन्यमिव
फलरसो पीयतेऽस्याः, 'धेट् पाने' ।
१०. वयःस्था (ध०) – वयस्तरुणं स्थापयतीति, वयःस्थापनीत्यर्थः ।
११. वयस्या (भा०) - वयसे आयुषे हिता, आयुष्येत्यर्थः ।
१२. वृत्तफला (रा०) – वृत्तं फलमस्याः ।
१३. वृष्या (भा०) – शुक्रवर्धनी ।
१४. शिवम् (भा०)– कल्याणकारि ।
१५. शीतफलम् (सो०) – शीतवीर्यं फलम् ।
-
१६. षडूसा (सो०) —षड् रसाः सन्त्यस्याम् ।
ww-114.1
mol &
-noipAE
A
Āmalaki ( Emblica officinalis Gaertn. ) is a well
C