This page has been fully proofread once and needs a second look.

Gautama attained enlightenment under this tree
(bodhivṛkṣa) and it is regarded as religious tree
( caityadruma ) and used in sacrifices(yājñika ).
It has vulva-shaped ( guhyapatra ) and constantly shaking (calapatra) leaves and small sweet fruits( pippala, svādubijaka ).
 
Specific characters
 
1. Plant—wild, milky tree regarded as holy one.
2. Leaves—broadly ovate, very long caudate
with ( three ) promiment nerves.
3. Fruits — small and sweet.
 
१८. <entry>असन:</entry> Asana
 
१. असनः (भा०) - अस्यति क्षिपति प्रमेहादीन् रोगान्ःन्; अस्यन्ते
विकीर्यन्ते फलानि च सपक्षत्वात् ।

२. कार्श्य: (कै०) – कृशत्वजनकः ।

३. तिष्य: [^] (कै०) – तिष्ये पौषमासे पुष्प्यति ।

४. नीलनिर्यासः ( म०नि०) – नीलो निर्यासोऽस्य ।

५. पीतशालकः (भा०) – पीतसारः शालसदृशः ।

६. पीतसार: (भा०) - पीतवर्णः सारोऽस्य ।

७. पीवरः (नि०) – स्थूलकाण्डत्वात् ।
 
antw
 
८. प्रियकः (भा० ) – प्रियत्वमापादयति ।
 
[^. ]'तिष्यः पुष्प:' should be read correctly as 'तिष्यपुष्पः' ।
 
२१
 
2