2023-03-31 13:57:47 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  Gautama attained enlightenment under this tree
  
  
  
(bodhivṛkṣa) and it is regarded as religious tree
( caityadruma ) and used in sacrifices(yājñika ).
It has vulva-shaped ( guhyapatra ) and constantly shaking (calapatra) leaves and small sweet fruits( pippala, svādubijaka ).
   
  
  
  
Specific characters
   
  
  
  
1. Plant—wild, milky tree regarded as holy one.
2. Leaves—broadly ovate, very long caudate
with ( three ) promiment nerves.
3. Fruits — small and sweet.
   
  
  
  
१८. <entry>असन:</entry> Asana
   
  
  
  
१. असनः (भा०) - अस्यति क्षिपति प्रमेहादीन् रोगान्ःन्; अस्यन्ते
  
  
  
विकीर्यन्ते फलानि च सपक्षत्वात् ।
  
  
  
  
२. कार्श्य: (कै०) – कृशत्वजनकः ।
  
  
  
  
३. तिष्य: [^१] (कै०) – तिष्ये पौषमासे पुष्प्यति ।
  
  
  
  
४. नीलनिर्यासः ( म०नि०) – नीलो निर्यासोऽस्य ।
  
  
  
  
५. पीतशालकः (भा०) – पीतसारः शालसदृशः ।
  
  
  
  
६. पीतसार: (भा०) - पीतवर्णः सारोऽस्य ।
  
  
  
  
७. पीवरः (नि०) – स्थूलकाण्डत्वात् ।
   
  
  
  
  antw
  
  
  
   
  
  
  
  ८. प्रियकः (भा० ) – प्रियत्वमापादयति ।
  
  
  
   
  
  
  
[^१. ]'तिष्यः पुष्प:' should be read correctly as 'तिष्यपुष्पः' ।
  
  
  
   
  
  
  
२१
   
  
  
  
2
   
  
  
  
  
(bodhivṛkṣa) and it is regarded as religious tree
( caityadruma ) and used in sacrifices(yājñika ).
It has vulva-shaped ( guhyapatra ) and constantly shaking (calapatra) leaves and small sweet fruits( pippala, svādubijaka ).
Specific characters
1. Plant—wild, milky tree regarded as holy one.
2. Leaves—broadly ovate, very long caudate
with ( three ) promiment nerves.
3. Fruits — small and sweet.
१८. <entry>असन:</entry> Asana
१. असनः (भा०) - अस्यति क्षिपति प्रमेहादीन् रोगा
विकीर्यन्ते फलानि च सपक्षत्वात् ।
२. कार्श्य: (कै०) – कृशत्वजनकः ।
३. तिष्य: [^१] (कै०) – तिष्ये पौषमासे पुष्प्यति ।
४. नीलनिर्यासः ( म०नि०) – नीलो निर्यासोऽस्य ।
५. पीतशालकः (भा०) – पीतसारः शालसदृशः ।
६. पीतसार: (भा०) - पीतवर्णः सारोऽस्य ।
७. पीवरः (नि०) – स्थूलकाण्डत्वात् ।
[^१
२१
2