This page has not been fully proofread.

नामरूपज्ञानम्
 
Gautama attained eunlightenment under this tree

(bodhivṛksa) and it is regarded as religious tree
 
ORIES IN EL
 

( caityadruma ) and used in sacrifices
 
(yājñika ).
It
 
LASERTE.
 
has vulva-shaped ( guhyapatra ) and constantly shak-
ing (calapatra) leaves and small sweet fruits
( pippala, svādubijaka ).
 

 

 
Specific characters
 

 
1. Plant—wild, milky tree regarded as holy one.

2. Leaves—broadly ovate, very long caudate

with ( three ) promiment nerves.

3. Fruits — small and sweet.
 
or niwollay
 

 
१८. असन: Asana
 
Sana
 

 
१. असनः (भा०) - अस्यति क्षिपति प्रमेहादीन् रोगान्ः अस्यन्ते
विकीर्यन्ते फलानि च सपक्षत्वात् ।
२. कार्श्य: (कै०) – कृशत्वजनकः ।
 

३. तिष्य: १ (कै०) – तिष्ये पौषमासे पुष्प्यति ।

४. नीलनिर्यासः ( म०नि०) – नीलो निर्यासोऽस्य ।

५. पीतशालकः (भा०) – पीतसारः शालसदृशः ।

६. पीतसार: (भा०) - पीतवर्णः सारोऽस्य ।
 
1929
 
Jnsigs
१. असनः (भा०) - अस्यति क्षिपति प्रमेहादीन् रोगान्ः अस्यन्ते
विकीर्यन्ते फलानि च सपक्षत्वात् ।
 
do
 
being)
 

७. पीवरः (नि०) – स्थूलकाण्डत्वात् ।
 

 
antw
 

 
८. प्रियकः (भा० ) – प्रियत्वमापादयति ।
 

 
१. 'तिष्यः पुष्प:' should be read correctly as 'तिष्यपुष्पः' ।
 

 
२१
 

 
2