2023-02-27 20:09:13 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
Gautama attained eulightenment under this tree
(bodhivṛksa) and it is regarded as religious tree
   
  
  
  
ORIES IN EL
   
  
  
  
( caityadruma ) and used in sacrifices
   
  
  
  
(yājñika ). It
   
  
  
  
LASERTE.
   
  
  
  
has vulva-shaped ( guhyapatra ) and constantly shak-
ing (calapatra) leaves and small sweet fruits
( pippala, svādubijaka ).
   
  
  
  
क
   
  
  
  
Specific characters
   
  
  
  
1. Plant—wild, milky tree regarded as holy one.
2. Leaves—broadly ovate, very long caudate
with ( three ) promiment nerves.
3. Fruits — small and sweet.
   
  
  
  
or niwollay
   
  
  
  
१८. असन: Asana
   
  
  
  
Sana
   
  
  
  
२. कार्य: (कै०) – कृशत्वजनकः ।
   
  
  
  
३. तिष्य: १ (कै०) – तिष्ये पौषमासे पुष्प्यति ।
४. नीलनिर्यासः ( म०नि०) – नीलो निर्यासोऽस्य ।
५. पीतशालकः (भा०) – पीतसारः शालसदृशः ।
६. पीतसार: (भा०) - पीतवर्णः सारोऽस्य ।
   
  
  
  
1929
   
  
  
  
Jnsigs
१. असनः (भा०) - अस्यति क्षिपति प्रमेहादीन् रोगान्ः अस्यन्ते
विकीर्यन्ते फलानि च सपक्षत्वात् ।
   
  
  
  
do
   
  
  
  
being)
   
  
  
  
७. पीवरः (नि०) – स्थूलकाण्डत्वात् ।
   
  
  
  
antw
   
  
  
  
८. प्रियकः (भा० ) – प्रियत्वमापादयति ।
   
  
  
  
१. 'तिष्यः पुष्प:' should be read correctly as 'तिष्यपुष्पः' ।
   
  
  
  
२१
   
  
  
  
2
   
  
  
  
  
Gautama attained eulightenment under this tree
(bodhivṛksa) and it is regarded as religious tree
ORIES IN EL
( caityadruma ) and used in sacrifices
(yājñika ). It
LASERTE.
has vulva-shaped ( guhyapatra ) and constantly shak-
ing (calapatra) leaves and small sweet fruits
( pippala, svādubijaka ).
क
Specific characters
1. Plant—wild, milky tree regarded as holy one.
2. Leaves—broadly ovate, very long caudate
with ( three ) promiment nerves.
3. Fruits — small and sweet.
or niwollay
१८. असन: Asana
Sana
२. कार्य: (कै०) – कृशत्वजनकः ।
३. तिष्य: १ (कै०) – तिष्ये पौषमासे पुष्प्यति ।
४. नीलनिर्यासः ( म०नि०) – नीलो निर्यासोऽस्य ।
५. पीतशालकः (भा०) – पीतसारः शालसदृशः ।
६. पीतसार: (भा०) - पीतवर्णः सारोऽस्य ।
1929
Jnsigs
१. असनः (भा०) - अस्यति क्षिपति प्रमेहादीन् रोगान्ः अस्यन्ते
विकीर्यन्ते फलानि च सपक्षत्वात् ।
do
being)
७. पीवरः (नि०) – स्थूलकाण्डत्वात् ।
antw
८. प्रियकः (भा० ) – प्रियत्वमापादयति ।
१. 'तिष्यः पुष्प:' should be read correctly as 'तिष्यपुष्पः' ।
२१
2