2023-03-24 08:57:54 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  १७. <entry>अश्वत्थः</entry> Aśvattha
  
  
  
   
  
  
  
१. अश्वत्थः (भा०) - अश्वादुत्थितो जातः; अश्वरूपेणाग्निस्तिष्ठत्यस्मिन् वा'[^१]; अथवा - अश्व इव तिष्ठत्यस्मात्, वाजीकरत्वात् ।
  
  
  
   
  
  
  
२. क्षीरद्रुमः (ध०) – क्षीरसहितो वृक्षः, पञ्चक्षीरिवृक्षेषु पठितः ।
   
  
  
  
३. गजाशन: (भा०) - गजैरश्यते भक्ष्यत इति ।
   
  
  
  
४. गुह्यपत्रः (ध०) - गुह्याकारं भगाकारं पत्रमस्य ।
   
  
  
  
५. चलपत्रः (भा०) – चलानि पत्राण्यस्य ।
   
  
  
  
६. चैत्यद्रुमः (ध०) – धर्मस्थलेषु रोपितः ।
   
  
  
  
७. पिप्पलः (भा०) – सूक्ष्मफलः ।
   
  
  
  
८. प्लीहारिः (श०) – प्लीहवृद्धिनाशकः ।
   
  
  
  
९. बोधिवृक्षः (ध०) – गौतमस्य बोधप्रदः ।
   
  
  
  
१०. याज्ञिकः (रा०) – यज्ञेषु प्रयुज्यमानः ।
   
  
  
  
११. वन्यवृक्षः (ध०)-वने स्वतो जातो वृक्षः ।
   
  
  
  
१२. सिरापत्रः (श०) – प्रव्यक्तसिरायुक्तानि पत्राण्यस्य ।
   
  
  
  
१३. स्वादुबीजकः (कै०) – स्वादूनि मधुराणि बीजान्यस्य ।
   
  
  
  
Aśvattha ( Ficus religiosa Linn. ) has mythological origin from 'aśva (horse) and is used as aphrodisiac ( aśvattha ) and in splenomegaly ( plīhāri ).
It is one of the milky trees (kṣīradruma) growing
wild ( vanya vṛkṣa ), having leaves with prominent
nerves ( ṣirāpatra ) and eaten by elephants (gajāśana),
   
  
  
  
  १.[^१] देखें - प्रियव्रत शर्माः द्रव्यगुणविज्ञान, चतुर्थ भाग, पृ० २१ ।
  
  
  
   
१. अश्वत्थः (भा०) - अश्वादुत्थितो जातः; अश्वरूपेणाग्निस्तिष्ठत्यस्मिन् वा
२. क्षीरद्रुमः (ध०) – क्षीरसहितो वृक्षः, पञ्चक्षीरिवृक्षेषु पठितः ।
३. गजाशन: (भा०) - गजैरश्यते भक्ष्यत इति ।
४. गुह्यपत्रः (ध०) - गुह्याकारं भगाकारं पत्रमस्य ।
५. चलपत्रः (भा०) – चलानि पत्राण्यस्य ।
६. चैत्यद्रुमः (ध०) – धर्मस्थलेषु रोपितः ।
७. पिप्पलः (भा०) – सूक्ष्मफलः ।
८. प्लीहारिः (श०) – प्लीहवृद्धिनाशकः ।
९. बोधिवृक्षः (ध०) – गौतमस्य बोधप्रदः ।
१०. याज्ञिकः (रा०) – यज्ञेषु प्रयुज्यमानः ।
११. वन्यवृक्षः (ध०)-वने स्वतो जातो वृक्षः ।
१२. सिरापत्रः (श०) – प्रव्यक्तसिरायुक्तानि पत्राण्यस्य ।
१३. स्वादुबीजकः (कै०) – स्वादूनि मधुराणि बीजान्यस्य ।
Aśvattha ( Ficus religiosa Linn. ) has mythological origin from 'aśva (horse) and is used as aphrodisiac ( aśvattha ) and in splenomegaly ( plīhāri ).
It is one of the milky trees (kṣīradruma) growing
wild ( vanya vṛkṣa ), having leaves with prominent
nerves ( ṣirāpatra ) and eaten by elephants (gajāśana),