This page has been fully proofread once and needs a second look.

१८
 
Nāmarūpajñānam
 

४. ताम्रपल्लव: (भा०) – ताम्रवर्णाः पल्लवा अस्य ।
 

 
५. पिण्डपुष्पः (भा० ) – पिण्डाकाराः सघनाः पुष्पगुच्छा अस्य ।

 
६. मधुपुष्पः (रा०) - मधौ वसन्ते पुष्प्यति ।
 

 
७. स्त्रीप्रियः (नि०)—स्त्रीणां प्रियः, स्त्रीरोगेषु हितत्वात् ।

 
८. हेमपुष्पः (भा०) –स्वर्णाभानि पुष्पाण्यस्य ।
 

 
Aśoka ( Saraca asoka Roxb. De Wilde ) has

coppery young leaves (tāmraāpallava) and bears

pleasant ( Kankeli ), fragrant ( gandhapuspa ), and

golden yellow flowers (hemapuspa ) in dense clus-
ters ( pindapus

ters ( piṇḍapuṣ
pa ) in spring (madupuspa ). It allays

grief of women (aśoka) and liked by them (stripriya )
īpriya )
as it is useful in gynaecological disorders.
 

 
Specific characters
 

 
1. Young leaves—coppery.
 

2. Flowers —golden yellow, fragrant, blooming
in spring.
 

in spring.
3. Useful in gynaecological disorders.
 

 
१६. <entry>अश्वगन्धा</entry> Aśvagandha
 
ā
 
१. अश्वगन्धा (भा०) - अश्वस्येव गन्धो ऽस्याः, अथवा ऽश्वस्येव

गन्ध उत्साहः (कामवेगः) यस्याः सेवेनन सा ।
 

 
२. अश्वकन्दः (नि०) - अश्वस्य गन्धयुक्तः, अश्वस्येव काम-

शक्तिप्रदः कन्दः मूलमस्याः ।
 

 
३. अश्वावरोहक: (सो०) - अश्वमवरोहयति अधःकरोति पुंस्त्व-

शक्तौ इति ।