This page has not been fully proofread.

१८
 
Nāmarūpajñānam
 
४. ताम्रपल्लव: (भा०) – ताम्रवर्णाः पल्लवा अस्य ।
 
५. पिण्डपुष्पः (भा० ) – पिण्डाकाराः सघनाः पुष्पगुच्छा अस्य ।
६. मधुपुष्पः (रा०) - मधौ वसन्ते पुष्प्यति ।
 
७. स्त्रीप्रियः (नि०)—स्त्रीणां प्रियः, स्त्रीरोगेषु हितत्वात् ।
८. हेमपुष्पः (भा०) –स्वर्णाभानि पुष्पाण्यस्य ।
 
Aśoka ( Saraca asoka Roxb. De Wilde ) has
coppery young leaves (tāmrapallava) and bears
pleasant ( Kankeli ), fragrant ( gandhapuspa ), and
golden yellow flowers (hemapuspa ) in dense clus-
ters ( pindapuspa ) in spring (madupuspa ). It allays
grief of women (aśoka) and liked by them (stripriya )
as it is useful in gynaecological disorders.
 
Specific characters
 
1. Young leaves—coppery.
 
2. Flowers —golden yellow, fragrant, blooming
in spring.
 
3. Useful in gynaecological disorders.
 
१६. अश्वगन्धा Aśvagandha
 
१. अश्वगन्धा (भा०) - अश्वस्येव गन्धो ऽस्याः, अथवा ऽश्वस्येव
गन्ध उत्साहः (कामवेगः) यस्याः सेवेनन सा ।
 
२. अश्वकन्दः (नि०) - अश्वस्य गन्धयुक्तः, अश्वस्येव काम-
शक्तिप्रदः कन्दः मूलमस्याः ।
 
३. अश्वावरोहक: (सो०) - अश्वमवरोहयति अधःकरोति पुंस्त्व-
शक्तौ इति ।