2023-02-27 20:09:12 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
brs
   
  
  
  
inf
   
  
  
  
bum2. Taste —bitter.
   
  
  
  
13. Use—a good remedy ( for diarrhoea and
val dysentery ) Tong
   
  
  
  
Led
   
  
  
  
chiqmied) msta bru
   
  
  
  
१३. अर्कः
   
  
  
  
Arka
   
  
  
  
naqong Instimi
Suntalil-101
dailw
   
  
  
  
१. अर्कः (भा०)–अर्च्यत इत्यर्कः, प्रशस्तत्वात्; अर्कवदुष्णतीक्ष्ण-
त्वात्, बालार्कवर्णपुष्पत्वाच्च ।
   
  
  
  
२. अर्कपर्ण: (भा०) - अर्कवत्तीक्ष्णनि पर्णान्यस्य Naga
३. आस्फोट: (भा०) — आ समन्तात् स्फुटति फलमस्य । ५२
४. क्षीरपर्णः (ध०) – क्षीरं पर्णेऽस्य ।
   
  
  
  
001010
   
  
  
  
५. क्षीरकाण्डकः ( रा ० ) – क्षीरं काण्डे ऽस्य ।
   
  
  
  
-
   
  
  
  
1913
   
  
  
  
int
   
  
  
  
६. खर्जूघ्नः (रा०) – खजूँ कण्डूं हन्तीति ।
   
  
  
  
७. गणरूपः (अ०को०)–गणे समूहे रूप्यते शोभते इति ।
८. तूलफलः (रा० ) - तूलसहितं फलमस्य ।
९. प्रतापः (रा०) – दाहजनकत्वात् ।
१०. बालार्कः –बालार्कवर्णानि पुष्पाण्यस्य ।
   
  
  
  
pur
   
  
  
  
१५
   
  
  
  
११. रक्तपुष्पः (भा० ) – रक्तं पुष्पमस्य ।
   
  
  
  
१
१२. रूपिका (प०) – रूपयति रूपं शोभनं करोति इति, शोभमानो
   
  
  
  
वा ।
   
  
  
  
१३. विकीरण: (भा०) — विकीर्यन्ते सतूलबीजान्यस्य ।
१४. शुकफलः (रा० ) – शुकसदृशानि फलान्यस्य ।
१५. सदापुष्पः (रा०) – सदा पुष्पाणि सन्ति यस्मिन् ।
   
  
  
  
gas
   
  
  
  
Arka (Calotropis procera (Ait.) R.Br.) is a
well known plant (rūpika) of gregarious nature.
   
  
  
  
  
brs
inf
bum2. Taste —bitter.
13. Use—a good remedy ( for diarrhoea and
val dysentery ) Tong
Led
chiqmied) msta bru
१३. अर्कः
Arka
naqong Instimi
Suntalil-101
dailw
१. अर्कः (भा०)–अर्च्यत इत्यर्कः, प्रशस्तत्वात्; अर्कवदुष्णतीक्ष्ण-
त्वात्, बालार्कवर्णपुष्पत्वाच्च ।
२. अर्कपर्ण: (भा०) - अर्कवत्तीक्ष्णनि पर्णान्यस्य Naga
३. आस्फोट: (भा०) — आ समन्तात् स्फुटति फलमस्य । ५२
४. क्षीरपर्णः (ध०) – क्षीरं पर्णेऽस्य ।
001010
५. क्षीरकाण्डकः ( रा ० ) – क्षीरं काण्डे ऽस्य ।
-
1913
int
६. खर्जूघ्नः (रा०) – खजूँ कण्डूं हन्तीति ।
७. गणरूपः (अ०को०)–गणे समूहे रूप्यते शोभते इति ।
८. तूलफलः (रा० ) - तूलसहितं फलमस्य ।
९. प्रतापः (रा०) – दाहजनकत्वात् ।
१०. बालार्कः –बालार्कवर्णानि पुष्पाण्यस्य ।
pur
१५
११. रक्तपुष्पः (भा० ) – रक्तं पुष्पमस्य ।
१
१२. रूपिका (प०) – रूपयति रूपं शोभनं करोति इति, शोभमानो
वा ।
१३. विकीरण: (भा०) — विकीर्यन्ते सतूलबीजान्यस्य ।
१४. शुकफलः (रा० ) – शुकसदृशानि फलान्यस्य ।
१५. सदापुष्पः (रा०) – सदा पुष्पाणि सन्ति यस्मिन् ।
gas
Arka (Calotropis procera (Ait.) R.Br.) is a
well known plant (rūpika) of gregarious nature.