This page has not been fully proofread.

नामरूपज्ञानम्
 
brs
 
inf
 
bum2. Taste —bitter.
 
13. Use—a good remedy ( for diarrhoea and
val dysentery ) Tong
 
Led
 
chiqmied) msta bru
 
१३. अर्कः
 
Arka
 
naqong Instimi
Suntalil-101
dailw
 
१. अर्कः (भा०)–अर्च्यत इत्यर्कः, प्रशस्तत्वात्; अर्कवदुष्णतीक्ष्ण-
त्वात्, बालार्कवर्णपुष्पत्वाच्च ।
 
२. अर्कपर्ण: (भा०) - अर्कवत्तीक्ष्णनि पर्णान्यस्य Naga
३. आस्फोट: (भा०) — आ समन्तात् स्फुटति फलमस्य । ५२
४. क्षीरपर्णः (ध०) – क्षीरं पर्णेऽस्य ।
 
001010
 
५. क्षीरकाण्डकः ( रा ० ) – क्षीरं काण्डे ऽस्य ।
 
-
 
1913
 
int
 
६. खर्जूघ्नः (रा०) – खजूँ कण्डूं हन्तीति ।
 
७. गणरूपः (अ०को०)–गणे समूहे रूप्यते शोभते इति ।
८. तूलफलः (रा० ) - तूलसहितं फलमस्य ।
९. प्रतापः (रा०) – दाहजनकत्वात् ।
१०. बालार्कः –बालार्कवर्णानि पुष्पाण्यस्य ।
 
pur
 
१५
 
११. रक्तपुष्पः (भा० ) – रक्तं पुष्पमस्य ।
 

१२. रूपिका (प०) – रूपयति रूपं शोभनं करोति इति, शोभमानो
 
वा ।
 
१३. विकीरण: (भा०) — विकीर्यन्ते सतूलबीजान्यस्य ।
१४. शुकफलः (रा० ) – शुकसदृशानि फलान्यस्य ।
१५. सदापुष्पः (रा०) – सदा पुष्पाणि सन्ति यस्मिन् ।
 
gas
 
Arka (Calotropis procera (Ait.) R.Br.) is a
well known plant (rūpika) of gregarious nature.