2023-02-27 20:09:10 by ambuda-bot
This page has not been fully proofread.
  
  
  
  १२
  
  
  
   
  
  
  
Nāmarūpajñānam
   
  
  
  
of the diseases of children (śiśubhāiśajya ) like di-
arrhoea ( atisāraghnī), disorders of pitta ( pitta-
vallabhā ) and oedema (sophaha ).
   
  
  
  
Specific Characters
   
  
  
  
----(०४ )
   
  
  
  
1. Habitat—high attitude. (OF)
2. Tuber-white, horn-like, fragile.
3. Uses — a Populer remedy of children's
   
  
  
  
diseases.
   
  
  
  
TEES.E
   
  
  
  
(2 (OR) शिश
Apāmārga
   
  
  
  
१०. अपामार्गः
   
  
  
  
१. अपामार्गः (भा० ) – अपाकृत्य दोषान् शरीरं मार्जयति शोध-
ति, यथोक्तं शौनकीयाथर्ववेदे-'अपामार्ग त्वया
वयं सर्वं तदपमृज्महे' इति ( शौ० ४/१७/७ )
   
  
  
  
२. अधःशल्यः (भा०) - कण्टकिपुष्पाणामधोमुखत्वात् ।
३. आघाट: (कै०) – आ समन्ताद् घाट: संघातो ऽस्य, 'घट संघाते' ।
   
  
  
  
४. क्षवकः (रा०) – क्षवथुकरः, अपामार्गतण्डुलानां शिरोविरेचक-
त्वात् ।
   
  
  
  
५. क्षारमध्यः (कै०) –क्षारो मध्ये गात्रेऽस्य, ओषधेः क्षारप्रधान-
त्वात् ।
   
  
  
  
६. खरमञ्जरी (भा०) – कण्टकित्वात् खरस्पर्शा पुष्पमञ्जरी ।Mbas
७. दुर्ग्रहा (भा०) – कण्टकित्वाद् ग्रहीतुं कष्टा ।
   
  
  
  
८. प्रत्यकपुष्पा (च०) - प्रत्यञ्चि अधोमुखानि पुष्पाण्यस्य ।
   
  
  
  
Emisi
   
  
  
  
९. मयूरकः (भा०) -मयूर इव विषघ्नः; अथवा मीनाति हिनस्ति
vbomo रोगान्, 'मीञ् हिंसायाम्' ।
   
  
  
  
bibiup batal
   
  
  
  
  
Nāmarūpajñānam
of the diseases of children (śiśubhāiśajya ) like di-
arrhoea ( atisāraghnī), disorders of pitta ( pitta-
vallabhā ) and oedema (sophaha ).
Specific Characters
----(०४ )
1. Habitat—high attitude. (OF)
2. Tuber-white, horn-like, fragile.
3. Uses — a Populer remedy of children's
diseases.
TEES.E
(2 (OR) शिश
Apāmārga
१०. अपामार्गः
१. अपामार्गः (भा० ) – अपाकृत्य दोषान् शरीरं मार्जयति शोध-
ति, यथोक्तं शौनकीयाथर्ववेदे-'अपामार्ग त्वया
वयं सर्वं तदपमृज्महे' इति ( शौ० ४/१७/७ )
२. अधःशल्यः (भा०) - कण्टकिपुष्पाणामधोमुखत्वात् ।
३. आघाट: (कै०) – आ समन्ताद् घाट: संघातो ऽस्य, 'घट संघाते' ।
४. क्षवकः (रा०) – क्षवथुकरः, अपामार्गतण्डुलानां शिरोविरेचक-
त्वात् ।
५. क्षारमध्यः (कै०) –क्षारो मध्ये गात्रेऽस्य, ओषधेः क्षारप्रधान-
त्वात् ।
६. खरमञ्जरी (भा०) – कण्टकित्वात् खरस्पर्शा पुष्पमञ्जरी ।Mbas
७. दुर्ग्रहा (भा०) – कण्टकित्वाद् ग्रहीतुं कष्टा ।
८. प्रत्यकपुष्पा (च०) - प्रत्यञ्चि अधोमुखानि पुष्पाण्यस्य ।
Emisi
९. मयूरकः (भा०) -मयूर इव विषघ्नः; अथवा मीनाति हिनस्ति
vbomo रोगान्, 'मीञ् हिंसायाम्' ।
bibiup batal