This page has not been fully proofread.

नामरूपज्ञानम्
 
९. अतिविषा
 
१. अतिविषा (भा० ) – विषमतिक्रान्ता ।
 
२. अतिसारघ्नी (ध०) – अतिसारं नाशयति ।
 
३. काश्मीरा (प०) – कश्मीरे भवा ।
 
-
 
Ativisa
 
४. घुणवल्लभा (भा० ) – आशु घुणैः संसृज्यते ।
 
100
 
५. पित्तवल्लभा (ध०) – पित्तरोगे फलप्रदा ।
 
६. भङ्गरा (भा०) – भज्यते इति शीलमस्याः ।
)
 
७. माद्री (अ० ) – मद्रदेशे भवा ।
 
pars
 
१०. शिशुभैषज्यम् (सो०) – बालरोगेषु लाभप्रदा ।
 
-
 
48
 
८. विश्वा (भा० ) – विशति शरीरमाशु, 'विश प्रवेशने' ।
९. विषा (भा०) – वेवेष्टि व्याप्नोति शरीरं, 'विष्ऌ व्याप्तौ', अथवा
विषं हन्ति, 'विष विप्रयोगे'; विषजातीयत्वाद्वा ।
 
११. शुक्लकन्दा (भा० ) – शुक्लवर्णः कन्दो ऽस्याः ।
१२. शृङ्गी (भा०) – शृङ्गाकारकन्दत्वात्, अथवा शृणाति रोगानिति, 'शृ
हिंसायाम्' ।
 
१३. शोफापहा (सो० ) – शोफनाशिनी ।
 
Ativisā ( Aconitum heterophyllum Wall. ) grows
in places of high attitude like Kashmir ( Kāśmira )
and Madra ( Madri ). Its tuber, the part used, is white
(Suklakanda ), horn like ( Śrrigī ), fragile ( bharngurā )
and easily inestable by insects (ghunavallabhā).
Though it belongs to the genus of poisonous plants
( aconites ) it is non-poisonous (ativisā ) and assimi-
lated quickly ( viśvā, visā ). It is a popular remedy
 
he