This page has been fully proofread once and needs a second look.


 
Nāmarūpajñānam
 

६. <entry>अजमोदा</entry> Ajamoda
 
ā
 
१. अजमोदा (भा०) - अजं मोदयति, तेन भक्ष्यमाणत्वात्; अजस्य

मोदो गन्धोऽस्त्यस्या इति वा ।
 

 
२. उग्रगन्धिका (रा०) –उग्रः गन्धोऽस्या इति ।
 

 
३. कारवी (भा०)–केन जलेन रौति करवः मयूरः, तस्येयं कारवी ।

 
४. कृमिनाशिनी (कै०) – कृमीन् नाशयतीति ।
 

 
५. खराश्वा (भा०) – खरैश्यते इति । 'खराह्वा' इति च पाठः,

खरगन्धित्वात्तन्नामधेया ।
 

 
६. गन्धदला (रा०) – गन्धयुतानि दलान्यस्य ।

 
७. दीप्यकः (भा०) - अग्निदीपनी ।
 

 
८. मायूरः (भा० ) – मीनाति हिनस्ति रोगमग्निमान्द्यं वा 'मीञ्

हिंसायाम्' ।
 

 
९. लोचमस्तका (भा०) –लोचो दर्शनीयो भासमानो च मस्तको-
ऽस्य 'लोच दर्शने', 'लोचूचॄ भासने' वा । अथवा,
लुच्यते मस्तको ऽस्य ।
 

 
१०. शिखिमोदा (रा०) - मयूरं मोदयति, तेनाद्यमानत्वात् ।

 
११. हस्तिमयूरिका (ध०) – हस्तिनां रोगहरी ।
 

 
Ajamodaā (Trachyspermum roxburghianum

(DC. ) Craib. ) has intense smell (ugragandhikā )

like that of goat ( ajamodaā ) and ass ( kharāhvā );

besides fruits, leaves also are aromatic (gandha-

dalā). Fruits are on the top which is collected

( locamastakā ). It stimulates digestive fire ( diīpyaka )

and is useful in many disorders (maāyūra) including