This page has not been fully proofread.


 
Nāmarūpajñānam
 
६. अजमोदा Ajamoda
 
१. अजमोदा (भा०) - अजं मोदयति, तेन भक्ष्यमाणत्वात्; अजस्य
मोदो गन्धोऽस्त्यस्या इति वा ।
 
२. उग्रगन्धिका (रा०) –उग्रः गन्धोऽस्या इति ।
 
३. कारवी (भा०)–केन जलेन रौति करवः मयूरः, तस्येयं कारवी ।
४. कृमिनाशिनी (कै०) – कृमीन् नाशयतीति ।
 
५. खराश्वा (भा०) – खरैश्यते इति । 'खराह्वा' इति च पाठः,
खरगन्धित्वात्तन्नामधेया ।
 
६. गन्धदला (रा०) – गन्धयुतानि दलान्यस्य ।
७. दीप्यकः (भा०) - अग्निदीपनी ।
 
८. मायूरः (भा० ) – मीनाति हिनस्ति रोगमग्निमान्द्यं वा 'मीञ्
हिंसायाम्' ।
 
९. लोचमस्तका (भा०) –लोचो दर्शनीयो भासमानो च मस्तको-
ऽस्य 'लोच दर्शने', 'लोचू भासने' वा । अथवा,
लुच्यते मस्तको ऽस्य ।
 
१०. शिखिमोदा (रा०) - मयूरं मोदयति, तेनाद्यमानत्वात् ।
११. हस्तिमयूरिका (ध०) – हस्तिनां रोगहरी ।
 
Ajamoda (Trachyspermum roxburghianum
(DC. ) Craib. ) has intense smell (ugragandhikā )
like that of goat ( ajamoda ) and ass ( kharāhvā );
besides fruits, leaves also are aromatic (gandha-
dalā). Fruits are on the top which is collected
( locamastakā ). It stimulates digestive fire ( dipyaka )
and is useful in many disorders (mayūra) including