This page has been fully proofread once and needs a second look.

Nāmarūpajñānam
 

 
marrow (svādumajja) and brain-like ( karparāla ) oily

kernel (phalasneha ), scalpy covering ( karparāla )

and much sought after by parrots (kiresta ).
 
īreṣṭa ).
 
Specific characters
 

 

 
1. Habitat—mountainous region,
 

2. Leaves —broad, like those of bibhitaka.
īhtaka.
3. Fruits—round, with sweet and brain-like

oily kernel.
 

4.
 
Action —on doctrine of signature, it is re-

garded as strengthening of brain.
 

 
 
२. <entry>अगस्त्यः <entry>Agastya
 

 
१. अगस्त्यः (भा०) -न गच्छति रात्रौ नक्तान्धत्वादित्यगः, अगत्वं

स्त्यायति स्तभ्नोतीत्यगस्त्यः ।
 

 
अगस्तिरिति पक्षे-अगमस्यतीति ।
 

 
ऋषिरिति पक्षे-अगं विन्ध्यं स्त्यायति स्तभ्नोतीति ।
 

 
२. कुम्भयोनिः (कै०) – कुम्भजः, अगस्त्यः ।
 

 
३. दीर्घफलक: (रा०) दीर्घानि फलान्यस्य ।
 

 
४. मुनिद्रुमः (भा०) - अगस्त्यनामकत्वात् ।
 

 
५. मुनिपुष्पः (भा०) – अगस्त्योदयकाले पुष्पितत्वात् ।
 
-
 

 
६. रक्तपुष्पः (प०) - रक्तं पुष्पमस्य ।
 

 
७. वक्रपुष्पः (रा०) –वक्रं पुष्पमस्य ।
 
rom