2023-02-27 20:09:07 by ambuda-bot
This page has not been fully proofread.
  
  
  
  Blog
  
  
  
   
  
  
  
10BA
   
  
  
  
नामरूपज्ञानम्
   
  
  
  
प्रणम्य मातापितरौ गुरून् भक्त्याऽभिवन्द्य च
नामरूपपरिज्ञानं द्रव्याणां
   
  
  
  
१. अक्षोट:
   
  
  
  
q ) famsal
bumbai
   
  
  
  
क्रियते नवम् ॥
27533876739fliosga
Aksota
Akşota da
   
  
  
  
१. अक्षोट: (भा० ) – अक्षस्येवोटाः पर्णान्यस्य; अक्ष्णोति व्याप्नोति
गिरिप्रदेशं संघाते च, 'अक्षू व्याप्तौ संघाते च' ।
   
  
  
  
२. कर्परालः (अ०) – कर्परवत् फलावरणत्वात्; कर्परं कपालमलति
भूषयतीति मस्तिष्कः, तद्वन्मज्जाऽस्य । 'कन्दरालः '
(रा०नि०) इति पाठे-कन्दराबहुले गिरिप्रदेशे जातः ।
   
  
  
  
३. कीरेष्ट: (अ० ) – स्वादुमज्जत्वात् ।
   
  
  
  
४. गुडाश्रयः (अ०) - गुडवत् स्वादुराश्रयो मज्जभागोऽस्य । गुडा-
शय: ( रा०नि० ) इति पाठे स एवार्थः । निघण्टुशेषः
'गुहाश्रयः' इति पठति-गुहायामाश्रयोऽस्येति ।
   
  
  
  
५. पर्वतीयः (अ० ) – पर्वते भवः ।
   
  
  
  
६. पर्वतपीलुः (अ० को०) – पर्वते जातः पीलुसदृशफलः ।
   
  
  
  
-
   
  
  
  
७. पृथुच्छदः (अ०) - पृथवो महान्तश्छदाः पर्णान्यस्य । 'बृहच्छदः'
( रा०नि० ) इति पाठे स एवार्थः ।
   
  
  
  
८. फलस्नेहः (अ०) –फले स्नेहोऽस्य ।
   
  
  
  
९. वृत्तफल: (कै०) – वृत्ताकारं फलमस्य ।
१०. स्वादुमज्जा (अ०) – मधुरः फलमज्जाऽस्य ।
   
  
  
  
The tree ( Juglans regia Linn. ) grows commonly
in mountainous region (parvatiya ). It has broad
leaves (prthucchada) like those of bibhitaka
( aksota ); fruits round ( vrttaphala ) with sweet
   
  
  
  
  
10BA
नामरूपज्ञानम्
प्रणम्य मातापितरौ गुरून् भक्त्याऽभिवन्द्य च
नामरूपपरिज्ञानं द्रव्याणां
१. अक्षोट:
q ) famsal
bumbai
क्रियते नवम् ॥
27533876739fliosga
Aksota
Akşota da
१. अक्षोट: (भा० ) – अक्षस्येवोटाः पर्णान्यस्य; अक्ष्णोति व्याप्नोति
गिरिप्रदेशं संघाते च, 'अक्षू व्याप्तौ संघाते च' ।
२. कर्परालः (अ०) – कर्परवत् फलावरणत्वात्; कर्परं कपालमलति
भूषयतीति मस्तिष्कः, तद्वन्मज्जाऽस्य । 'कन्दरालः '
(रा०नि०) इति पाठे-कन्दराबहुले गिरिप्रदेशे जातः ।
३. कीरेष्ट: (अ० ) – स्वादुमज्जत्वात् ।
४. गुडाश्रयः (अ०) - गुडवत् स्वादुराश्रयो मज्जभागोऽस्य । गुडा-
शय: ( रा०नि० ) इति पाठे स एवार्थः । निघण्टुशेषः
'गुहाश्रयः' इति पठति-गुहायामाश्रयोऽस्येति ।
५. पर्वतीयः (अ० ) – पर्वते भवः ।
६. पर्वतपीलुः (अ० को०) – पर्वते जातः पीलुसदृशफलः ।
-
७. पृथुच्छदः (अ०) - पृथवो महान्तश्छदाः पर्णान्यस्य । 'बृहच्छदः'
( रा०नि० ) इति पाठे स एवार्थः ।
८. फलस्नेहः (अ०) –फले स्नेहोऽस्य ।
९. वृत्तफल: (कै०) – वृत्ताकारं फलमस्य ।
१०. स्वादुमज्जा (अ०) – मधुरः फलमज्जाऽस्य ।
The tree ( Juglans regia Linn. ) grows commonly
in mountainous region (parvatiya ). It has broad
leaves (prthucchada) like those of bibhitaka
( aksota ); fruits round ( vrttaphala ) with sweet