This page has been fully proofread once and needs a second look.

१९८
 
Nāmarūpajñānam
 
१४. रोहिणी (भा०) –क्षतादीन् रोहयतीति; रसायनत्वेन क्षीणान् धातून्

रोहयतीति वा ।
 

१५. वयस्या (भा०) – वयसे हिता, वयःस्थापनीत्यर्थः । अथवा

वयस्या सखी, तद्वन्मनः शरीरप्रसादजननी ।
 

१६. विज़या
 
(भा०) - विशेषेण मूलोच्छेदनतो जयति रोगानिति;

यथोक्तं – 'निर्मूलिनी पित्तकफानिलानाम्' । इति ।

१७. शिवा (भा०) – कल्याणकर्तृत्वात्; हिमवत्प्रदेशे जातत्वेन शिव-

साहचर्याच्च ।
 

१८. श्रेयसी (भा०) - अतिप्रशस्ता ।
 

१९. हैमवती (भा०) - हिमवति तदुपत्यकायां जाता।
 

 
पञ्चवक्त्ररसां हैमीं सर्वशोकनिवारिणीम् ।

सर्वशक्तिमयीं वन्दे शिवामभयकारिणीम् ॥ इति ।
 

 
Haritakiī ( Terminalia chebula Retz.) grows
eva

eve
rywhere and in Himalayas ( upto about 1500

meters ) ( haimavatī). The fruit contains five rasas.
army.

except lavana ( pañcabhadrikaā ). It eliminates impu-
rities ( hari

rities ( harī
takiī, pramathā ), cleanses the body

( pūtanā ) and channels (pathyā ) and thereby im-

proves the vital energy and strength (prāṇadā,

jivanti ). It also acts as rasāyana ( amrta ) and thus
ṛtā ) and thus
removes fear of disorders (abhayā) and maintains

youthfulness (vayasyā ). It promotes activity of both

body ( kāyastha ) and mind ( cetakiī). It regenarates

tissues, heals wounds (rohinī ) and is an unfailing

(amoghā ) remedy for diseases ( avyathā, vijayā ).

It has over-all salutary effect (Śivā ) and occupies

hight position among drugs (śreyasi). Ty
 
śi).