This page has not been fully proofread.

१९८
 
Nāmarūpajñānam
 
१४. रोहिणी (भा०) –क्षतादीन् रोहयतीति; रसायनत्वेन क्षीणान् धातून्
रोहयतीति वा ।
 
१५. वयस्या (भा०) – वयसे हिता, वयःस्थापनीत्यर्थः । अथवा
वयस्या सखी, तद्वन्मनः शरीरप्रसादजननी ।
 
१६. विज़या
 
(भा०) - विशेषेण मूलोच्छेदनतो जयति रोगानिति;
यथोक्तं – 'निर्मूलिनी पित्तकफानिलानाम्' । इति ।
१७. शिवा (भा०) – कल्याणकर्तृत्वात्; हिमवत्प्रदेशे जातत्वेन शिव-
साहचर्याच्च ।
 
१८. श्रेयसी (भा०) - अतिप्रशस्ता ।
 
१९. हैमवती (भा०) - हिमवति तदुपत्यकायां जाता।
 
पञ्चवक्त्ररसां हैमीं सर्वशोकनिवारिणीम् ।
सर्वशक्तिमयीं वन्दे शिवामभयकारिणीम् ॥ इति ।
 
Haritaki ( Terminalia chebula Retz.) grows
evarywhere and in Himalayas ( upto about 1500
meters ) ( haimavatī). The fruit contains five rasas.
army.
except lavana ( pañcabhadrika ). It eliminates impu-
rities ( haritaki, pramathā ), cleanses the body
( pūtanā ) and channels (pathyā ) and thereby im-
proves the vital energy and strength (prāṇadā,
jivanti ). It also acts as rasāyana ( amrta ) and thus
removes fear of disorders (abhayā) and maintains
youthfulness (vayasyā ). It promotes activity of both
body ( kāyastha ) and mind ( cetaki). It regenarates
tissues, heals wounds (rohinī ) and is an unfailing
(amoghā ) remedy for diseases ( avyathā, vijayā ).
It has over-all salutary effect (Śivā ) and occupies
hight position among drugs (śreyasi). Ty