This page has not been fully proofread.

नामरूपज्ञानम्
 
२. काञ्चनी (भा० )
 
१४९. <entry>हरिद्रा
 
<entry>Haridrā
 

 
१. हरिद्रा (भा०) — हरिं हरितं वर्णं हलीमकाख्यं द्राति अपसारय-

तीति, 'द्रा कुत्सायां गतौ' ।
 
120
 

२. काञ्चनी (भा० )
– स्वर्णवर्णा ।
 

 
anspor
 

३. कृमिघ्ना (भा०) – कृमिनाशिनी ।
 
१९५
 
of
 

४. निशाख्या (भा० ) – निशारजनीत्यादिनामभिर्व्यवहृता।on

५. पिण्डहरिद्रा (द्र०) -- पिण्डरूपा हरिद्रा ( न तु दारुरूपा), कैय-

देवस्तस्मिन्नेवार्थे 'पिण्डभद्रा' 'पिण्डा' इति च पठति ।
 
BY
 

६. पीता (भा०)– पीतवर्णकन्दा, पीतपुष्पा च ।
 

७. मङ्गल्या (ध०)– माङ्गलिककृत्येषु प्रयोज्यमाना ।
 

८. मेहघ्नी (प०) – प्रमेहरोगे विशेषेण प्रशस्ता । 'मेहघातिनी' इति

निघण्टुशेषः ।
 

९. योषित्प्रिया (भा० ) – पोषित्प्रिया स्त्रीणां प्रिया, उद्वर्तनादिके

प्रयोज्यत्वात् ।
 
avita
 

१३. वर्णविलासिनी (ध०) – वर्णं विलासयति प्रसादयतीति ।
 
100
 

१०. रञ्जनी (ध०) – रञ्जयति वस्त्रादीनि, वस्त्रादिरञ्जने प्रयुक्तेत्यर्थः ।

११. लोमशमूलिका (अ०) – लोमशं मूलमस्याः ।

१२. वरवर्णिनी (भा० ) – वरः श्रेष्ठो वर्णोऽस्याः ।
 

१४. विषघ्नी (ध० ) – विषं हन्तीति ।
 
-
 

१५. हट्टविलासिनी ( भा० ) – हट्टमापणं विलासयति शोभयतीति ।

'वैश्या' (कै०) इत्यपि पण्यत्वमस्याः सूचयति ।
 

१६. हलदी (भा०) – लौकिकी संज्ञा ।
 

 
Haridrā ( Curcuma longa Linn. ) is a small herb