2023-02-27 20:10:15 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
२. काञ्चनी (भा० )
   
  
  
  
१४९. हरिद्रा
   
  
  
  
Haridrā
   
  
  
  
१. हरिद्रा (भा०) — हरिं हरितं वर्णं हलीमकाख्यं द्राति अपसारय-
तीति, 'द्रा कुत्सायां गतौ' ।
   
  
  
  
120
   
  
  
  
– स्वर्णवर्णा ।
   
  
  
  
–
   
  
  
  
anspor
   
  
  
  
३. कृमिघ्ना (भा०) – कृमिनाशिनी ।
   
  
  
  
१९५
   
  
  
  
of
   
  
  
  
४. निशाख्या (भा० ) – निशारजनीत्यादिनामभिर्व्यवहृता।on
५. पिण्डहरिद्रा (द्र०) - पिण्डरूपा हरिद्रा ( न तु दारुरूपा), कैय-
देवस्तस्मिन्नेवार्थे 'पिण्डभद्रा' 'पिण्डा' इति च पठति ।
   
  
  
  
BY
   
  
  
  
६. पीता (भा०)– पीतवर्णकन्दा, पीतपुष्पा च ।
   
  
  
  
७. मङ्गल्या (ध०)– माङ्गलिककृत्येषु प्रयोज्यमाना ।
   
  
  
  
८. मेहघ्नी (प०) – प्रमेहरोगे विशेषेण प्रशस्ता । 'मेहघातिनी' इति
निघण्टुशेषः ।
   
  
  
  
९. योषित्प्रिया (भा० ) – पोषित्प्रिया स्त्रीणां प्रिया, उद्वर्तनादिके
प्रयोज्यत्वात् ।
   
  
  
  
avita
   
  
  
  
१३. वर्णविलासिनी (ध०) – वर्णं विलासयति प्रसादयतीति ।
   
  
  
  
100
   
  
  
  
१०. रञ्जनी (ध०) – रञ्जयति वस्त्रादीनि, वस्त्रादिरञ्जने प्रयुक्तेत्यर्थः ।
११. लोमशमूलिका (अ०) – लोमशं मूलमस्याः ।
१२. वरवर्णिनी (भा० ) – वरः श्रेष्ठो वर्णोऽस्याः ।
   
  
  
  
१४. विषघ्नी (ध० ) – विषं हन्तीति ।
   
  
  
  
-
   
  
  
  
१५. हट्टविलासिनी ( भा० ) – हट्टमापणं विलासयति शोभयतीति ।
'वैश्या' (कै०) इत्यपि पण्यत्वमस्याः सूचयति ।
   
  
  
  
१६. हलदी (भा०) – लौकिकी संज्ञा ।
   
  
  
  
Haridrā ( Curcuma longa Linn. ) is a small herb
   
  
  
  
  
२. काञ्चनी (भा० )
१४९. हरिद्रा
Haridrā
१. हरिद्रा (भा०) — हरिं हरितं वर्णं हलीमकाख्यं द्राति अपसारय-
तीति, 'द्रा कुत्सायां गतौ' ।
120
– स्वर्णवर्णा ।
–
anspor
३. कृमिघ्ना (भा०) – कृमिनाशिनी ।
१९५
of
४. निशाख्या (भा० ) – निशारजनीत्यादिनामभिर्व्यवहृता।on
५. पिण्डहरिद्रा (द्र०) - पिण्डरूपा हरिद्रा ( न तु दारुरूपा), कैय-
देवस्तस्मिन्नेवार्थे 'पिण्डभद्रा' 'पिण्डा' इति च पठति ।
BY
६. पीता (भा०)– पीतवर्णकन्दा, पीतपुष्पा च ।
७. मङ्गल्या (ध०)– माङ्गलिककृत्येषु प्रयोज्यमाना ।
८. मेहघ्नी (प०) – प्रमेहरोगे विशेषेण प्रशस्ता । 'मेहघातिनी' इति
निघण्टुशेषः ।
९. योषित्प्रिया (भा० ) – पोषित्प्रिया स्त्रीणां प्रिया, उद्वर्तनादिके
प्रयोज्यत्वात् ।
avita
१३. वर्णविलासिनी (ध०) – वर्णं विलासयति प्रसादयतीति ।
100
१०. रञ्जनी (ध०) – रञ्जयति वस्त्रादीनि, वस्त्रादिरञ्जने प्रयुक्तेत्यर्थः ।
११. लोमशमूलिका (अ०) – लोमशं मूलमस्याः ।
१२. वरवर्णिनी (भा० ) – वरः श्रेष्ठो वर्णोऽस्याः ।
१४. विषघ्नी (ध० ) – विषं हन्तीति ।
-
१५. हट्टविलासिनी ( भा० ) – हट्टमापणं विलासयति शोभयतीति ।
'वैश्या' (कै०) इत्यपि पण्यत्वमस्याः सूचयति ।
१६. हलदी (भा०) – लौकिकी संज्ञा ।
Haridrā ( Curcuma longa Linn. ) is a small herb