This page has been fully proofread once and needs a second look.

Specific characters
 
नामरूपज्ञानम्
 

 
1. Plant—a twinner spreading extensively.
 

2. Leaves—like serpent's tongue.
 

3. Flowers—appear in autumn.
 

4. Fruits—dehiscent.
 

5. Root—the useful part, is aromatic.
 

 
९३
 
169
 
४८.<entry>स्नुही <entry> Snuhī
 
१. स्नुही (भा० ) – ष्णुह्यति उद्गिरति दोषं क्षीरं वेति; 'ष्णुह उद्-
गिरणे' ।
२. असिपत्रः (नि० ) – असिवत् पत्रमस्य, 'निस्त्रिंशपत्रकः' इति
धन्वन्तरिनिघण्टौ, तस्यापि स एवार्थः ।
३. क्षीरी (रा० ) – क्षीरमस्यास्तीति ।
 

४. गण्डीरः (ध०) – गण्डान् ग्रन्थीनीरयति यातुमिति ।
 

५. गुडा (भा० ) – गुडति रक्षति; 'गुड रक्षणे' ।
 

६. ग्रन्थिला (अ०) – ग्रन्थियुक्तकाण्डा ।
 

७. दण्डवृक्षकः (रा०) – दण्डाकारो ह्रस्ववृक्षः ।

८. नेत्रारि: (रा० ) – नेत्रस्य शत्रुः, क्षीरस्यान्ध्यजनकत्वात् ।
 
-
 

९. बहुक्षीर: (सो०) — बहु क्षीरमस्य ।
 
ysy
 
१४८. स्नुही Snuhi
 
१. स्नुही (भा० ) – ष्णुह्यति उद्गिरति दोषं क्षीरं वेति; 'ष्णुह उद्-
गिरणे' ।
 
-
 
२. असिपत्रः (नि० ) – असिवत् पत्रमस्य, 'निस्त्रिंशपत्रकः' इति
धन्वन्तरिनिघण्टौ, तस्यापि स एवार्थः ।
 
pop
 
Jaoma
 
wit
 
sugool
 
31
 
Ebug
 
-
 

१०. महावृक्षः (अ० ) - वृश्चति छिनत्तीति वृक्षः, 'ओव्रश्चू छेदने';

महांश्चासौ वृक्षश्च महावृक्षः ।
 

११. युग्मकण्टकः (अ०) – युग्मः कण्टकोऽस्य ।
 

१२. वज्रकण्टकः (ध०) – वज्रवत् कठिनस्तीक्ष्णश्च कण्टकोऽस्य ।

१३. वज्रद्रुमः (भा० ) – वज्रवत्तीक्ष्णो वृक्षः । 'वज्री' अपि तदर्थक
 
-
 

एव ।