This page has not been fully proofread.

Specific characters
 
नामरूपज्ञानम्
 
1. Plant—a twinner spreading extensively.
 
2. Leaves—like serpent's tongue.
 
3. Flowers—appear in autumn.
 
4. Fruits—dehiscent.
 
5. Root—the useful part, is aromatic.
 
१९३
 
169
 
३. क्षीरी (रा० ) – क्षीरमस्यास्तीति ।
 
४. गण्डीरः (ध०) – गण्डान् ग्रन्थीनीरयति यातुमिति ।
 
५. गुडा (भा० ) – गुडति रक्षति; 'गुड रक्षणे' ।
 
६. ग्रन्थिला (अ०) – ग्रन्थियुक्तकाण्डा ।
 
७. दण्डवृक्षकः (रा०) – दण्डाकारो ह्रस्ववृक्षः ।
८. नेत्रारि: (रा० ) – नेत्रस्य शत्रुः, क्षीरस्यान्ध्यजनकत्वात् ।
 
-
 
९. बहुक्षीर: (सो०) — बहु क्षीरमस्य ।
 
ysy
 
१४८. स्नुही Snuhi
 
१. स्नुही (भा० ) – ष्णुह्यति उद्गिरति दोषं क्षीरं वेति; 'ष्णुह उद्-
गिरणे' ।
 
-
 
२. असिपत्रः (नि० ) – असिवत् पत्रमस्य, 'निस्त्रिंशपत्रकः' इति
धन्वन्तरिनिघण्टौ, तस्यापि स एवार्थः ।
 
pop
 
Jaoma
 
wit
 
sugool
 
31
 
Ebug
 
-
 
१०. महावृक्षः (अ० ) - वृश्चति छिनत्तीति वृक्षः, 'ओव्रश्चू छेदने';
महांश्चासौ वृक्षश्च महावृक्षः ।
 
११. युग्मकण्टकः (अ०) – युग्मः कण्टकोऽस्य ।
 
१२. वज्रकण्टकः (ध०) – वज्रवत् कठिनस्तीक्ष्णश्च कण्टकोऽस्य ।
१३. वज्रद्रुमः (भा० ) – वज्रवत्तीक्ष्णो वृक्षः । 'वज्री' अपि तदर्थक
 
-
 
एव ।