This page has been fully proofread once and needs a second look.

१९२
 
Nämarūpajñānam
 
५. गोपकन्या (भा०) – गोपानां कन्येव रक्ष्या ।
 

६. गोपवधूः (भा०)–गोपानां वधूरिव सहचारिणी ।

७. गोपवल्ली (भा०) – गोपानां वल्ली, तेषामनेककार्येषूपयोगिनी-

त्यर्थ;; पशुरोगेषु च प्रयोज्या ।
 
vilimsasg
stlinger
 

८. गोपी (भा०) – गोपायति रक्षतीति, 'गुपू रक्षणे'; अथवा — गाः

इन्द्रियाणि पशूंश्च पातीति ।
 

९. चन्दनसारिवा (अ०म०) – चन्दनगन्धा सारिवा ।

१०. प्रतानिका (ध०) – प्रतानोऽस्त्यस्याः ।
 

११. फणिजिह्निका (अ०) – सर्पजिह्वासदृशं पत्रमस्याः । 'नाग-

जिह्वा' इति पर्यायरत्नमालायां निघण्टुशेषे च ।
 

१२. भद्रवल्लिका (प०) — भद्रा हितकारिणी लता ।

१३. शारदी (भा०) – शरदि पुष्प्यति ।
 

१४. सुगन्धिमूला (अ०) -- सुगन्धि मूलमस्याः; कैयदेवे 'सुगन्धिका '
 

इति ।
 

१५. स्फोटा (भा०)--स्फोट्यते विदीर्यते फलमस्याः ।
 

 
Sārivā ( Hemidesmus indicus R. Br. ) is a use-

ful twinner spreading extensively ( sāriva, anantaā,

pratānika). It protects the people from diseases

( gopiī, gopavalliī ) and is reared like family member

( gopakanyā, gopavadhū ). It has leaves like serpent's

tongue (phanijihvikā ). Flowers appear in autumn

(ś
āradī ) and fruits are dehiscent ( sphotaṭā ). Root,

the useful part as drug, is aromatic ( sugandhimūta,

sugandhikaā) having aroma like that of lotus.
( utpalasa

( uṭpalasā
rivā ), sandal ( candanasārivaā, candanā ) or

camphor (karpuriīlatika).
 
ā).