This page has been fully proofread once and needs a second look.

2. Flowers — fragrant, appear in spring.
3.Fruits — pearl-shaped, with slimy and sticky
pulp.
4. Properties — śīta, excites kapha and is anti-
poisonous.
 
१४६.<entry>सप्तपर्णः <entry> Saptaparṇa
 
१. सप्तपर्ण: (भा०) – एकस्मिन् वृन्ते सप्त पर्णान्यस्य । 'सप्त-
च्छदः' इत्यपि तदर्थक एव ।
२. गुच्छपुष्पकः (अ०) – गुच्छे पुष्पाण्यस्य ।
३. ग्रहनाशन: (नि०) – ग्रहान्नाशयतीति । Col
४. छत्रपर्ण: (ध०) – छत्रवत् प्रसृतानि पर्णान्यस्य ।
५. मदगन्धः (रा०) – मदकरो गन्धः पुष्पेऽस्य ।
६. विशालत्वक् (भा०)– विशाला बृहत् त्वगस्य
७. विषमच्छदः (भा० ) – विषमं ज्वरं छदयति निवारयति, 'छद
अपवारणे; विषमा अयुग्माश्छदाः पर्णान्यस्येति च ।
अत एव 'अयुग्मपत्रः 'इत्यपि क्वचित् पठ्यते ।
२८. शारदः (भा०) - शरदि पुष्पविकसनशीलः; शारदायाः सर-
स्वत्याः देव्या अयमिति वा ।
९. शाल्मलिपत्रकः (ध०) – शाल्मले: पत्राणीव पत्राण्यस्य ।
१०. शिरोरुक् (नि०) – शिरसि रुजा जायते पुष्पगन्धेनास्य ।
११. शुक्तिपर्ण: (ध०) - शुत्त्याकाराणि पर्णान्यस्य ।
१२. सप्ताहः (अ०) – सप्तनामधेयः ।
 
Saptaparṇa ( Alstonia scholaris R. Br. ) is a tree