This page has not been fully proofread.

१९०
 
Nāmarūpajñānam
 
2. Flowers — fragrant, appear in spring.
 

3.
 
Fruits — pearl-shaped, with slimy and sticky

pulp.
 

4. Properties — śīta, excites kapha and is anti-

poisonous.
 

 
१४६. <entry>सप्तपर्णः
 
<entry> Saptaparna
 
शिक्षा
 
ṇa
 
१. सप्तपर्ण: (भा०) – एकस्मिन् वृन्ते सप्त पर्णान्यस्य । 'सप्त-

च्छदः' इत्यपि तदर्थक एव ।
 

२. गुच्छपुष्पकः (अ०) – गुच्छे पुष्पाण्यस्य ।

३. ग्रहनाशन: (नि०) – ग्रहान्नाशयतीति । Col

४. छत्रपर्ण: (ध०) – छत्रवत् प्रसृतानि पर्णान्यस्य ।

५. मदगन्धः (रा०) – मदकरो गन्धः पुष्पेऽस्य ।

६. विशालत्वक् (भा०)– विशाला बृहत् त्वगस्य
14
 

 

७. विषमच्छदः (भा० ) – विषमं ज्वरं छदयति निवारयति, 'छद

अपवारणे; विषमा अयुग्माश्छदाः पर्णान्यस्येति च ।

अत एव 'अयुग्मपत्रः 'इत्यपि क्वचित् पठ्यते ।
 
omoabosri
vibiiw 201
 

२८. शारदः (भा०) - शरदि पुष्पविकसनशीलः; शारदायाः सर-

स्वत्याः देव्या अयमिति वा ।
 

९. शाल्मलिपत्रकः (ध०) – शाल्मले: पत्राणीव पत्राण्यस्य ।

१०. शिरोरुक् (नि०) – शिरसि रुजा जायते पुष्पगन्धेनास्य ।

११. शुक्तिपर्ण: (ध०) - शुत्त्याकाराणि पर्णान्यस्य ।

१२. सप्ताहः (अ०) – सप्तनामधेयः ।
 
aftioone
 

 
Saptaparna ( Alstonia scholaris R. Br. ) is a tree