2023-08-20 11:50:26 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  ८. बहुवार (भा० ) – बहून् रोगान् वारयति नाशयतीति; अथवा-
  
  
  
बहुभिर्व्रियते इति ।
९. मुक्ताफलः (कै०) – मुक्ताकारं फलमस्य ।
१०. लेखशाटकः (ध०) – लेखं पत्रं शाटयति संश्लेषयतीति ।
११. वासन्तकुसुमः (कै०) – वसन्ते कुसुमागमोऽस्य ।
१२. विषघाती (नि०) – विषं हन्तीति ।
१३. शीतफल: (रा० ) – शीतं वीर्ये स्पर्शे च फलमस्य । भावप्रकाशे
'शीतः' इति ।
१४. शेलुः (भा० ) – अतिशयेन शेतेऽस्मादिति; अथवा – शिलति
निवारयति रोगानिति ।
१५. शैलूषः (कै०) – शैले पार्वत्यप्रदेशे भवः, 'शैलुः' इति धन्वन्तरिः ।
   
  
  
  
Śleṣmātaka ( Cordia dichotoma Forst. f. ) is a
handsome middle-sized tree ( kāntavṛkṣaka ) grow-
ing wildly in hilly areas (Sailusśailūṣa, sśaīlu ). Fragrant
  
  
  
flowers ( gandhapusṣpa ) appear in spring ( vāsanta-
  
  
  
kusuma ). Fruits are pearl-shaped (muktaāphala ), in
  
  
  
abundance (bahuphala), with slimy and sticky pulp
( picchila ). The slimy fruits-pulp is used as glue to
stick paper (lekhaśatṭaka ). Fruit is cold in touch as
  
  
  
well as viīrya ( Sśitaphala ). As drug, it excites kapha
  
  
  
(slesśleṣmātaka ) and induces sleep (Sśelu ). The plant
  
  
  
is efficacious in many disorders (uddāla, bahuvāra )
and is anti-poisonous ( visṣaghaātī ). It is disliked by
  
  
  
noble persons and also by birds ( dvijakutsita ).
  
  
  
  
Specific characters
   
  
  
  
1. Habitat---hilly regions.
  
  
  
   
  
  
  
  
बहुभिर्व्रियते इति ।
९. मुक्ताफलः (कै०) – मुक्ताकारं फलमस्य ।
१०. लेखशाटकः (ध०) – लेखं पत्रं शाटयति संश्लेषयतीति ।
११. वासन्तकुसुमः (कै०) – वसन्ते कुसुमागमोऽस्य ।
१२. विषघाती (नि०) – विषं हन्तीति ।
१३. शीतफल: (रा० ) – शीतं वीर्ये स्पर्शे च फलमस्य । भावप्रकाशे
'शीतः' इति ।
१४. शेलुः (भा० ) – अतिशयेन शेतेऽस्मादिति; अथवा – शिलति
निवारयति रोगानिति ।
१५. शैलूषः (कै०) – शैले पार्वत्यप्रदेशे भवः, 'शैलुः' इति धन्वन्तरिः ।
Śleṣmātaka ( Cordia dichotoma Forst. f. ) is a
handsome middle-sized tree ( kāntavṛkṣaka ) grow-
ing wildly in hilly areas (
flowers ( gandhapu
kusuma ). Fruits are pearl-shaped (mukt
abundance (bahuphala), with slimy and sticky pulp
( picchila ). The slimy fruits-pulp is used as glue to
stick paper (lekhaśa
well as v
(
is efficacious in many disorders (uddāla, bahuvāra )
and is anti-poisonous ( vi
noble persons and also by birds ( dvijakutsita ).
Specific characters
1. Habitat---hilly regions.