This page has been fully proofread once and needs a second look.

Nāmarūpajñānam
 
( bhallūka ). It is a drug useful in oedema ( Śyonāka )

and vātika disorders ( katambhara ). It absorbs ac-

cumulation of fluid ( śosana ).
 
ṣaṇa ).
 
Specific characters
 
१८८
 

 
1. Leaves —hairy, with long petioles having

ridges.
 

2. Flowers –dark red, foetid.
 

3. Fruits — large, flat.
 

4. Actions —absorbs accumulation of fluid, use-

ful in oedema and vātika disorders.
 

 
१४५.<entry> श्लेष्मातकः<entry> Ślesmātaka
 

 
१. श्लेष्मातकः (भा०) - श्लेष्माणं कफमतति उत्क्लेशयतीति; 'अत

सातत्यगमने', अथवा- श्लेष्मणा सादृश्येनाततीति,

कफसदृशफलमज्ज इत्यर्थः ।
 
-
 

२. उद्दाल: (भा०) – उद्दालयत्युन्मूलयति रोगानिति । 'कुद्दालः' इति

पर्यायरत्नमाला, तत्र 'कुत्सितान् रोगान् दालयतीति' ।
 

३. कान्तवृक्षकः (अ०) – शोभनोऽल्पप्रमाणो वृक्षः । 'भूतवृक्षकः'

इति पाठे' भूतानामावासो वृक्षकः' इति ।
 

४. गन्धपुष्पः (रा०) - गन्धवन्ति पुष्पाण्यस्य ।
 

५. द्विजकुत्सितः (ध०) -द्विजैः कुत्सितो निन्दितः, तामसप्रकृति-

त्वात्; अथवा – 'द्विजानां पक्षिणामप्रियः' ।
 
-
 

६. पिच्छिल: (भा०)– पिच्छिलफलमज्जत्वात् ।

७. बहुफलः (अ०) - बहु प्रचुरं फलतीति ।