This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 
१८७
 
१४४.<entry> श्योनाक:
 
S
<entry> Śyonaka alleld)
 
25
 

 

 
१. श्योनाकः (भा० ) – श्योनं शोफिनमकति गच्छति हितायेति ॥

२. कटम्भरः (भा० ) – कटं कटिं बिभर्त्ति रक्षति वातादिति ।

३. कुटन्नट: (भा०) – कुटन् वक्रीभवन् नटति नृत्यति फलैरिति ।
 

४. टुण्टुकः (भा०) – टुं टुं इति कायति शब्दायते इति 'कै शब्दे' ।

५. दीर्घवृन्तः (भा०) — दीर्घं वृन्तं पत्रफलयोरस्य ।
 
-
 

६. नट: (भा०) –नटति नृत्यति फलैरिति ।

७. पत्रोर्ण: (भा०) – पत्रे ऊर्णाऽस्य ।
 

८. पूतिवृक्षः (सो०) — पूतिः दुर्गन्धिपुष्पो वृक्षः ।
 

९. पृथुशिम्ब: (भा०) - पृथुः बृहत् शिम्बः फलमस्य ।
(अ)

१०. भल्लूकः (अ०) – भल्लूकप्रियः, 'ऋक्षः' इत्यमरकोषे ।

११. मयूरजंघः (ध०) - मयूरजंघेव पत्रवृन्तमस्य ।
 

१२. शुकनाशः (भा०) – शुकाः नश्यन्ति पलायन्तेऽस्माद् दुर्गन्धि-

त्वात् ।
 

१३. शोणकः (अ०को०) – शोणितवर्णं पुष्पमस्य ।

१४. शोषण: (भा०) – शोषयत्यब्धातुमिति ।
 
-
 
ś

 
yonāka ( Oroxylum indicum Vent. ) is a tree

having leaves with long petioles (diīrghavṛnta), hairy

( patrorņa ) and ridges as in peacock's leg ( mayūra-

jangha ). Flowers are dark red (sonśoṇaka ) and foetid

(pūtivṛkṣa) due to which parrots desert the plant
( s

( ś
ukanāśa ). Fruits are large, flat ( prthuśimba )

hanging and dancing with sound on tree (nata,

kutannatṭannaṭa, tuntṭuṇṭuka ). The tree is frequented by bears
 
h