2023-02-27 20:10:12 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
१८७
   
  
  
  
१४४. श्योनाक:
   
  
  
  
Syonaka alleld)
   
  
  
  
25
   
  
  
  
।
   
  
  
  
१. श्योनाकः (भा० ) – श्योनं शोफिनमकति गच्छति हितायेति ॥२
२. कटम्भरः (भा० ) – कटं कटिं बिभर्त्ति रक्षति वातादिति ।
३. कुटन्नट: (भा०) – कुटन् वक्रीभवन् नटति नृत्यति फलैरिति ।
   
  
  
  
४. टुण्टुकः (भा०) – टुं टुं इति कायति शब्दायते इति 'कै शब्दे' ।
५. दीर्घवृन्तः (भा०) — दीर्घं वृन्तं पत्रफलयोरस्य ।
   
  
  
  
-
   
  
  
  
६. नट: (भा०) –नटति नृत्यति फलैरिति ।
७. पत्रोर्ण: (भा०) – पत्रे ऊर्णाऽस्य ।
   
  
  
  
८. पूतिवृक्षः (सो०) — पूतिः दुर्गन्धिपुष्पो वृक्षः ।
   
  
  
  
९. पृथुशिम्ब: (भा०) - पृथुः बृहत् शिम्बः फलमस्य ।
(अ)
१०. भल्लूकः (अ०) – भल्लूकप्रियः, 'ऋक्षः' इत्यमरकोषे ।
११. मयूरजंघः (ध०) - मयूरजंघेव पत्रवृन्तमस्य ।
   
  
  
  
१२. शुकनाशः (भा०) – शुकाः नश्यन्ति पलायन्तेऽस्माद् दुर्गन्धि-
त्वात् ।
   
  
  
  
१३. शोणकः (अ०को०) – शोणितवर्णं पुष्पमस्य ।
१४. शोषण: (भा०) – शोषयत्यब्धातुमिति ।
   
  
  
  
-
   
  
  
  
śyonāka ( Oroxylum indicum Vent. ) is a tree
having leaves with long petioles (dirghavṛnta), hairy
( patrorņa ) and ridges as in peacock's leg ( mayūra-
jangha ). Flowers are dark red (sonaka ) and foetid
(pūtivṛkṣa) due to which parrots desert the plant
( sukanāśa ). Fruits are large, flat ( prthuśimba )
hanging and dancing with sound on tree (nata,
kutannata, tuntuka ). The tree is frequented by bears
   
  
  
  
h
   
  
  
  
  
१८७
१४४. श्योनाक:
Syonaka alleld)
25
।
१. श्योनाकः (भा० ) – श्योनं शोफिनमकति गच्छति हितायेति ॥२
२. कटम्भरः (भा० ) – कटं कटिं बिभर्त्ति रक्षति वातादिति ।
३. कुटन्नट: (भा०) – कुटन् वक्रीभवन् नटति नृत्यति फलैरिति ।
४. टुण्टुकः (भा०) – टुं टुं इति कायति शब्दायते इति 'कै शब्दे' ।
५. दीर्घवृन्तः (भा०) — दीर्घं वृन्तं पत्रफलयोरस्य ।
-
६. नट: (भा०) –नटति नृत्यति फलैरिति ।
७. पत्रोर्ण: (भा०) – पत्रे ऊर्णाऽस्य ।
८. पूतिवृक्षः (सो०) — पूतिः दुर्गन्धिपुष्पो वृक्षः ।
९. पृथुशिम्ब: (भा०) - पृथुः बृहत् शिम्बः फलमस्य ।
(अ)
१०. भल्लूकः (अ०) – भल्लूकप्रियः, 'ऋक्षः' इत्यमरकोषे ।
११. मयूरजंघः (ध०) - मयूरजंघेव पत्रवृन्तमस्य ।
१२. शुकनाशः (भा०) – शुकाः नश्यन्ति पलायन्तेऽस्माद् दुर्गन्धि-
त्वात् ।
१३. शोणकः (अ०को०) – शोणितवर्णं पुष्पमस्य ।
१४. शोषण: (भा०) – शोषयत्यब्धातुमिति ।
-
śyonāka ( Oroxylum indicum Vent. ) is a tree
having leaves with long petioles (dirghavṛnta), hairy
( patrorņa ) and ridges as in peacock's leg ( mayūra-
jangha ). Flowers are dark red (sonaka ) and foetid
(pūtivṛkṣa) due to which parrots desert the plant
( sukanāśa ). Fruits are large, flat ( prthuśimba )
hanging and dancing with sound on tree (nata,
kutannata, tuntuka ). The tree is frequented by bears
h