This page has been fully proofread once and needs a second look.

१८४
 
Nāmarūpajñānam
 
३. कृष्णगन्धः (कै०) – कृष्णं मरिचं, तद्वत्तीक्ष्णो गन्धोऽस्य; 'तीक्ष्ण-

गन्धः' (अ०) इत्यस्यापि स एवार्थः ।
 

४. घनच्छदः (कै०) – घनाः संहताश्छदा अस्य । 'बहलपल्लव:'

(अ०ह०) इत्यपि पठ्यतेऽस्मिन्नेवार्थे ।
 

५. तीक्ष्णमूलः (रा०) – तीक्ष्णं मूलमस्य ।
 

६. बहुमूलः (रा०) – बहूनि मूलान्यस्य ।

७. मुरङ्गी (कै०) – लौकिकी संज्ञा ।
 

८. मूलकपर्णी (ध०) - मूलकस्येव तीक्ष्णानि पर्णान्यस्य ।

९. मोचकः (भा०) –मोचयति रोगेभ्य इति; मुञ्चति निर्यासं वा ।

१०. विद्रधिघ्नः (कै०) – विद्रधिं हन्तीति ।
 
-
 

११. शोभाञ्जनः (भा०) – शोभामनक्ति, शोभमान इत्यर्थः ।

१२. हरितशाकः (ध०) – हरितशाके प्रयोज्यः ।
 
S

 
igru (Moringa oleifera Lam.) is a beautiful tre
e
(śobhāñjāna) having dense and luxuriant foliage

( ghanacchada, bahalapallava) with pungent smell

( mūlakaparni) known as murangī ( murarigī ). It has

many roots (bahumūla ) with pungent smell and taste

( tiksnṣṇamūla, Sigru, krsnagandhaṛṣṇagandhā ). Leaves and also

fruits are used as green vegetable (haritaśāka). Śigru

posesses anti-biotic property and is useful in infec-

tive disorders like abscess (vidradhighna ). It is also

useful in many other disorders ( mocaka ).
 

 
Specific characters
 
8
 

 
1. Plant —a beautiful tree.
 
mo
 

2. Leaves — dense and luxuriant with pungent
 
smell.
 

smell.