This page has not been fully proofread.

१८४
 
Nāmarūpajñānam
 
३. कृष्णगन्धः (कै०) – कृष्णं मरिचं, तद्वत्तीक्ष्णो गन्धोऽस्य; 'तीक्ष्ण-
गन्धः' (अ०) इत्यस्यापि स एवार्थः ।
 
४. घनच्छदः (कै०) – घनाः संहताश्छदा अस्य । 'बहलपल्लव:'
(अ०ह०) इत्यपि पठ्यतेऽस्मिन्नेवार्थे ।
 
५. तीक्ष्णमूलः (रा०) – तीक्ष्णं मूलमस्य ।
 
६. बहुमूलः (रा०) – बहूनि मूलान्यस्य ।
७. मुरङ्गी (कै०) – लौकिकी संज्ञा ।
 
८. मूलकपर्णी (ध०) - मूलकस्येव तीक्ष्णानि पर्णान्यस्य ।
९. मोचकः (भा०) –मोचयति रोगेभ्य इति; मुञ्चति निर्यासं वा ।
१०. विद्रधिघ्नः (कै०) – विद्रधिं हन्तीति ।
 
-
 
११. शोभाञ्जनः (भा०) – शोभामनक्ति, शोभमान इत्यर्थः ।
१२. हरितशाकः (ध०) – हरितशाके प्रयोज्यः ।
 
Sigru (Moringa oleifera Lam.) is a beautiful tre
(śobhāñjāna) having dense and luxuriant foliage
( ghanacchada, bahalapallava) with pungent smell
( mūlakaparni) known as murangī ( murarigī ). It has
many roots (bahumūla ) with pungent smell and taste
( tiksnamūla, Sigru, krsnagandha ). Leaves and also
fruits are used as green vegetable (haritaśāka). Śigru
posesses anti-biotic property and is useful in infec-
tive disorders like abscess (vidradhighna ). It is also
useful in many other disorders ( mocaka ).
 
Specific characters
 
8
 
1. Plant —a beautiful tree.
 
mo
 
2. Leaves — dense and luxuriant with pungent
 
smell.