This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 
१३८.<entry> शल्लकी
 
<entry>Śallaki
 
ī
 
१. शल्लकी (भा० ) – शलति चलति कर्मणि, लक्यते आस्वाद्यते च

गजैरिति; 'शल चलने', 'लक आस्वादने' ।
 

२. अश्वमूत्री (ध०) – अश्वस्य मूत्रमिव स्रावोऽस्याः ।

३. कुन्दुरुकी (भा० ) – कुन्दुरुर्निर्यासोऽस्याः ।

४. गजभक्षा (भा०) – गजानां भक्षं भोजनम् ।

५. त्र्यस्त्रफला (रा०) – त्र्यस्त्रं त्रिकोणं फलमस्याः ।

६. बहुस्रवा (भा० ) – बहु स्रवतीति, प्रभूतस्रावेत्यर्थः ।

७. महेरणा (भा०) – महान्तं गजमीरयति प्रेरयतीति ।
 

८. मोचा (कै०) – मुञ्चति निर्यासमिति ।
 
-
 
१७९
 

९. वन्या (कै०) – वने जाता ।
 
-
 
शर
 
S
 

१०. सुरभिः (भा०) — सुगन्धिः ।
 

११. सुरभिस्त्रवा (रा० ) – सुरभिः सुगन्धिः स्रवः स्रावोऽस्याः । ०१

१२. ह्लादनी (कै०) – ह्लादयति सुगन्धेनेति ।
 

 
Śallakī ( Boswellia serrata Roxb. ) is a wild
(

( vanya ) tree with leaves eaten by elephants ( sallakiśallakī,

gajabhaksā, maheranā ) and trigonous fruits ( tryasra-

phalā ). It releases profuse aromatic exudation (bahu-

sravā, mocā, surabhi, surabhisravā) like horse's urine

( aśvamūtrī ) known as kunduru (kundurukī ).
 
he
 

 
Specific characters
 

1. Plant--wild tree exuding profuse aromatic

gum-resin known as kunduru.
 

2. Fruit — trigonous.