2023-02-27 20:10:09 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
१३८. शल्लकी
   
  
  
  
Śallaki
   
  
  
  
१. शल्लकी (भा० ) – शलति चलति कर्मणि, लक्यते आस्वाद्यते च
गजैरिति; 'शल चलने', 'लक आस्वादने' ।
   
  
  
  
२. अश्वमूत्री (ध०) – अश्वस्य मूत्रमिव स्रावोऽस्याः ।
३. कुन्दुरुकी (भा० ) – कुन्दुरुर्निर्यासोऽस्याः ।
४. गजभक्षा (भा०) – गजानां भक्षं भोजनम् ।
५. त्र्यस्त्रफला (रा०) – त्र्यस्त्रं त्रिकोणं फलमस्याः ।
६. बहुस्रवा (भा० ) – बहु स्रवतीति, प्रभूतस्रावेत्यर्थः ।
७. महेरणा (भा०) – महान्तं गजमीरयति प्रेरयतीति ।
   
  
  
  
८. मोचा (कै०) – मुञ्चति निर्यासमिति ।
   
  
  
  
-
   
  
  
  
१७९
   
  
  
  
९. वन्या (कै०) – वने जाता ।
   
  
  
  
-
   
  
  
  
शर
   
  
  
  
S
   
  
  
  
१०. सुरभिः (भा०) — सुगन्धिः ।
   
  
  
  
११. सुरभिस्त्रवा (रा० ) – सुरभिः सुगन्धिः स्रवः स्रावोऽस्याः । ०१
१२. ह्लादनी (कै०) – ह्लादयति सुगन्धेनेति ।
   
  
  
  
Śallakī ( Boswellia serrata Roxb. ) is a wild
(
( vanya ) tree with leaves eaten by elephants ( sallaki,
gajabhaksā, maheranā ) and trigonous fruits ( tryasra-
phalā ). It releases profuse aromatic exudation (bahu-
sravā, mocā, surabhi, surabhisravā) like horse's urine
( aśvamūtrī ) known as kunduru (kundurukī ).
   
  
  
  
he
   
  
  
  
Specific characters
   
  
  
  
1. Plant-wild tree exuding profuse aromatic
gum-resin known as kunduru.
   
  
  
  
2. Fruit — trigonous.
   
  
  
  
  
१३८. शल्लकी
Śallaki
१. शल्लकी (भा० ) – शलति चलति कर्मणि, लक्यते आस्वाद्यते च
गजैरिति; 'शल चलने', 'लक आस्वादने' ।
२. अश्वमूत्री (ध०) – अश्वस्य मूत्रमिव स्रावोऽस्याः ।
३. कुन्दुरुकी (भा० ) – कुन्दुरुर्निर्यासोऽस्याः ।
४. गजभक्षा (भा०) – गजानां भक्षं भोजनम् ।
५. त्र्यस्त्रफला (रा०) – त्र्यस्त्रं त्रिकोणं फलमस्याः ।
६. बहुस्रवा (भा० ) – बहु स्रवतीति, प्रभूतस्रावेत्यर्थः ।
७. महेरणा (भा०) – महान्तं गजमीरयति प्रेरयतीति ।
८. मोचा (कै०) – मुञ्चति निर्यासमिति ।
-
१७९
९. वन्या (कै०) – वने जाता ।
-
शर
S
१०. सुरभिः (भा०) — सुगन्धिः ।
११. सुरभिस्त्रवा (रा० ) – सुरभिः सुगन्धिः स्रवः स्रावोऽस्याः । ०१
१२. ह्लादनी (कै०) – ह्लादयति सुगन्धेनेति ।
Śallakī ( Boswellia serrata Roxb. ) is a wild
(
( vanya ) tree with leaves eaten by elephants ( sallaki,
gajabhaksā, maheranā ) and trigonous fruits ( tryasra-
phalā ). It releases profuse aromatic exudation (bahu-
sravā, mocā, surabhi, surabhisravā) like horse's urine
( aśvamūtrī ) known as kunduru (kundurukī ).
he
Specific characters
1. Plant-wild tree exuding profuse aromatic
gum-resin known as kunduru.
2. Fruit — trigonous.