This page has not been fully proofread.

नामरूपज्ञानम्
 
१७७
 
८. शतच्छत्रा (अ०) — शतं छत्राणि छत्राकारपुष्पव्यूहा अस्याः ।
९. शताह्वा (भां०) – 'शत' इति शब्देन प्रसिद्धा ।
 
१०. शालेया (भा०) – शालायां गृहाङ्गनेषु रोपिता; अथवा – शालि
क्षेत्रेषु भवा ।
 
Śatapuṣpā ( Anethum sowa kurz) is an aromatic
cultivated plant ( ghosā, śāleyā ) with numerous flow-
ers ( śatapuspā, śatāhvā ) of yellowish colour
(pītīkā ) arranged in umbrella-shaped umbels
( chatrapuspa, chatrā, śatacchatrā ). It is a potent drug
( kāravi ) which stimulates digestion ( misi ).
 
1922510
 
Specific characters
 
la
 
todmilo
val lenaizs
 
bavalo
 
1. Plant—cultivated, aromatic.
 
2. Flowers—numerous yellowish, in umbels.
3. Action-stimulates digestion.
 
१३७. शतावरी
शतावरी
 
Satavari
 
Date
 
१. शतावरी (भा० ) – शतकन्दैरावृता, अथवा – शतमूली श्रेष्ठा च ।
 
२. अधरकण्टका (कै०) - अधोमुखाः कण्टका अस्याः ।
 
-
 
३. अभीरुः (भा०) -न भीरुः भयाक्रान्तः, कण्टकित्वात्; व्याधि-
तानां भयहरणाद्वा 'न भीरवो व्याधिता अनया' ।
 
४. दुर्मरां (रा०) – दुष्करं मरणं नाशोऽस्याः ।
 
५. द्वीपिशत्रुः (अ० ) - द्वीपी चित्रव्याघ्रस्तीक्ष्णप्रकृतिः, तस्य शत्रुः
संहारकः, सौम्यत्वात् ।
 
६. नारायणी (भा०) -नारा आपः, ता अयनमस्याः, सौम्यत्वात्;
अथवा विष्णुवद्रक्षिका, श्रीप्रदा वा ।