This page has been fully proofread once and needs a second look.

नामरूपज्ञानम् M
 
१७५
 
-g
3. Tuber, the useful part, is big, like white.
 
artb
 

gourd, sweet in taste and aroma.
djiw

4. Action — aphrodisiac. bnga
 
baa
 
-nedsageabled Anbried
 

 
१३५.<entry> शटी
 
uobo zuorodqmso
 
oldmoes smosinh
PRASE
 
Saţi
 
<entry> Śaṭī
 
१. शटी (भा० ) – शटे रुजायां शस्यते इति 'शट रुजादौ' ।
 
"
 

अथवा — शठ्यते प्रशस्यते इति; 'शठ श्लाघायाम् ।
 
-
 

२. गन्धपलाशी (भा० ) – गन्धवन्ति पलाशानि पत्राण्यस्याः ।
 
9851
 

३. गन्धमूलिका (भा०)–गन्धवन्मूलमस्याः ।
 
1
 

४. गन्धवपुः (भा०) – गन्धयुक्तं वपुरङ्गमस्याः ।
 
bild
 
The
 

५. गन्धारिका (भा०) – गन्धमृच्छति प्रापयति, गन्धारस्येयं वा ।
 

६. चन्द्रगन्धा (ध०)– चन्द्रः कर्पूरः, तद्वद्गन्धोऽस्याः ।

७. तिक्तकन्दकः (ध०) – तिक्तः कन्दोऽस्य ।
 

८. पलाशी (भा०) – बृहत्पत्रयुक्ता, पलं मांसमश्नातीति वा ।

९. पृथुपलाशिका (भा०) – पृथु विस्तीर्णं पलाशं पत्रमस्याः ।

१०. वन्या (रा० ) – वने जाता ।
 
-
 

११. षड्ग्रन्था (भा० ) - षट् तदधिका वा ग्रन्थयो मूलेऽस्याः ।

१२. हिमोद्भवा (रा०) - हिमवत्प्रदेशे जायमाना। निघण्टुशेषे रत्न-

मालायाञ्च 'हिमजा' इति ।
 

१३. हरिद्रापत्रकन्दका (ध०) – हरिद्राया इव पत्रं कन्दश्चास्याः ।
 
Sati

 
Śaṭī
( Hedychium spicatum Buch-Ham. ) is an
mp

aromatic (gandhavapus ) herb growing wild ( vanya )

on high altitude in Himalayan region (himodhnavā)

and also available in Gandhāra (gandhārikā ) with