This page has been fully proofread once and needs a second look.

Nāmarūspajñānam
 
sp
reads extensively (vikankata) and has root like

tigers claw ( vyāghrapaāt ). It is regarded as a sacri-
Samme

ficial tree (yajñavrkṣa) which is used particularly
 

for making wooden laddles (sruvāvṛkṣa ).
 
१७२
 

 
Specific characters
 

 
1. Plant—thorny tree growing wild. A
 

2. Branches — nodular.
 

3. Fruits—edible, abundant.
 

4. Root--like tiger's claw.
 

5. Use—wood used to make sacrificial laddles.
 

 
१३३.<entry> विडङ्गः<entry> Vidanḍaṅga
 

 
१. विडङ्गः (भा०)–विडति भिनत्ति कृमीनिति, 'विड भेदने'; विशं

पुरीषं गच्छति कृमीन् हन्तुमिति वा; यथोक्तं प्रिय-

निघण्टौ– 'विडङ्गसङ्गं समवाप्य जन्तवोऽचिराद्

विमूर्च्छन्ति पतन्ति चान्त्रतः । किमत्र चित्रं यदि

चित्रतण्डुलं स्वतः कृमिघ्नेषु गतं वरिष्ठताम् ॥' इति ।
 

२. अमोघा (नि०) – अव्यर्था ।
 

३. किरीटम् (अ०) – किरीटे पर्वतशिखरे जायते, कृमिघ्नेषु श्रेष्ठं
 

वा ।
 

४. कृमिघ्नः (भा०) — कृमीन् हन्तीति ।
 

५. कैरलम् (प०) – केरलप्रदेशे प्रायशो व्यवहृतम् ।
 

६. चित्रतण्डुलः (भा०) - चित्राः चित्रितवर्णास्तण्डुलाः बीजान्यस्य ।
 

७. जन्तुनाशन: (भा०) – जन्तून् कृमीन् नाशयतीति ।

८. भस्मकः (नि०) –कृमीन् भस्मसात् करोतीति ।