This page has not been fully proofread.

Nāmarūpajñānam
 
spreads extensively (vikankata) and has root like
tigers claw ( vyāghrapat ). It is regarded as a sacri-
Samme
ficial tree (yajñavrkṣa) which is used particularly
 
for making wooden laddles (sruvāvṛkṣa ).
 
१७२
 
Specific characters
 
1. Plant—thorny tree growing wild. A
 
2. Branches — nodular.
 
3. Fruits—edible, abundant.
 
4. Root-like tiger's claw.
 
5. Use—wood used to make sacrificial laddles.
 
१३३. विडङ्गः Vidanga
 
१. विडङ्गः (भा०)–विडति भिनत्ति कृमीनिति, 'विड भेदने'; विशं
पुरीषं गच्छति कृमीन् हन्तुमिति वा; यथोक्तं प्रिय-
निघण्टौ– 'विडङ्गसङ्गं समवाप्य जन्तवोऽचिराद्
विमूर्च्छन्ति पतन्ति चान्त्रतः । किमत्र चित्रं यदि
चित्रतण्डुलं स्वतः कृमिघ्नेषु गतं वरिष्ठताम् ॥' इति ।
 
२. अमोघा (नि०) – अव्यर्था ।
 
३. किरीटम् (अ०) – किरीटे पर्वतशिखरे जायते, कृमिघ्नेषु श्रेष्ठं
 
वा ।
 
४. कृमिघ्नः (भा०) — कृमीन् हन्तीति ।
 
५. कैरलम् (प०) – केरलप्रदेशे प्रायशो व्यवहृतम् ।
 
६. चित्रतण्डुलः (भा०) - चित्राः चित्रितवर्णास्तण्डुलाः बीजान्यस्य ।
 
७. जन्तुनाशन: (भा०) – जन्तून् कृमीन् नाशयतीति ।
८. भस्मकः (नि०) –कृमीन् भस्मसात् करोतीति ।