This page has been fully proofread once and needs a second look.

Specific characters
 
1. Plant—a shrub covering the ground with
dense foliage.
2. Leaves—minutely pubescent.
3. Flowers—white, bilabiate, with profuse nectar.
4. Actions —useful in respiratory diseases,
raktapitta and obesity.
 
१३२. <entry>विकङ्कतः<entry>Vikaňkata
 
१. विकङ्कतः (भा०) – विशेषेण कङ्कते प्रसरतीति; विशेषेण कण्टकी वा ।
२. कण्टकी (भा० ) – कण्टकाः सन्त्यस्य ।
३. गोपकण्टः (कै०) – गोपानां कण्टकी वृक्षः
४. ग्रन्थिलः (भा०) – ग्रन्थियुक्तः ।
५. बहुफलः (रा०) – बहूनि फलान्यस्य ।
६. मृदुफलः (ध०) – मृदूनि मृष्टानि फलान्यस्य ।
७. यज्ञवृक्षः (भा०) – यज्ञे प्रयुज्यमानो वृक्षः ।
८. व्याघ्रपात् (भा०)—व्याघ्रस्य पाद इव पादो मूलमस्य ।
९. स्रुवावृक्षः (भा० ) - स्रुवाया वृक्षः ।
१०. स्वादुकण्टकः (भा०) – स्वादुश्चासौ कण्टकयुक्तश्च ।
 
Vikankata ( Flacourtia ramontchii L' Herit. ) is
a wild thorny tree ( kantṇṭaki, svādukantṇṭaka, gopa-
kantṇṭa ) with nodular branches (granthila ) and abun-
dant ( bahuphala ) edible fruits ( mrduphala). It