This page has been fully proofread once and needs a second look.

८. माता (भा०) – मातेवं हितकारिणी रोगिणां भिषजाञ्च । 'मातृका'
(कै०) इत्यस्यापि स एवार्थ: । केचित् 'भिषङ्माता'
इति समस्तं पठन्ति, तत्र 'भिषजां मातेव धारिणी'
इत्यर्थः ।
९. रक्तपित्तप्रसादनी (म०नि०) – रक्तपित्तं प्रसादयति शमयतीति ।
१०. रक्तमूत्रजित् (सो०) – रक्तमूत्रं जयतीति ।
११. वसादनी (रा० ) – वसां स्नेहमत्ति विनाशयति, स्थौल्यापहे-
त्यर्थः ।
१२. वाजिदन्तः (भा०) - अश्वदन्ता इव श्वेतपुष्पाण्यस्य ।
१३. वृष: (भा०) --वर्षति मधु, पुष्पाणां प्रभूतमधुत्वात् ।
१४. सिंहास्यः (भा०) – सिंहस्य विदारितमुखसदृशं पुष्पमस्य ।
१५. सिंहिका (भा०) – हिनस्ति रोगानिति सिंहिका, सिंहास्यवत्पुष्पिणी
वा।
 
Vāsaka or Vāsā (Adhatoda vasica Nees) is a
shrub which covers the ground with dense foliage
( vāsaka). It has minutely pubescent ( karkaśa )
leaves and white (vājidanta) bilabiate flowers like
opened mouth of a lion (śiṃhāsya) with profuse
nectar (vṛṣa ). The plant is a useful drug which al-
leviates number of diseases ( āṭarūṣa, siṃhikā) a
and thus restores normal health ( vāsaka ). Thus it sup-
ports like a physician and mother ( bhiṣak, mātā ).
It is efficacious particularly in respiratory disorders
caused by kapha ( kaphahā ), cough ( kasanotpāṭana ),
raktapitta (raktapittaprasādanī ), raktamūtra (rakta-
mutrajit) and obesity ( vasādanī ). It also provides
strength to teeth (dantasattvapradāyī ).