This page has been fully proofread once and needs a second look.

१७०
 
Nāmarūpajñānam
 
-
 
८. माता (भा०) – मातेवं हितकारिणी रोगिणां भिषजाञ्च । 'मातृका'

(कै०) इत्यस्यापि स एवार्थ: । केचित् 'भिषङ्माता'

इति समस्तं पठन्ति, तत्र 'भिषजां मातेव धारिणी'

इत्यर्थः ।
 

९. रक्तपित्तप्रसादनी (म०नि०) – रक्तपित्तं प्रसादयति शमयतीति ।

१०. रक्तमूत्रजित् (सो०) – रक्तमूत्रं जयतीति ।
 

११. वसादनी (रा० ) – वसां स्नेहमत्ति विनाशयति, स्थौल्यापहे-

त्यर्थः ।
 

१२. वाजिदन्तः (भा०) - अश्वदन्ता इव श्वेतपुष्पाण्यस्य ।

१३. वृष: (भा०) --वर्षति मधु, पुष्पाणां प्रभूतमधुत्वात् ।

१४. सिंहास्यः (भा०) – सिंहस्य विदारितमुखसदृशं पुष्पमस्य ।

१५. सिंहिका (भा०) – हिनस्ति रोगानिति सिंहिका, सिंहास्यवत्पुष्पिणी
 

वा।
 

 
Vāsaka or Vāsā (Adhatoda vasica Nees) is a

shrub which covers the ground with dense foliage

( vāsaka). It has minutely pubescent ( karkasa )
śa )
leaves and white (vaājidanta) bilabiate flowers like

opened mouth of a lion (simhaśiṃhāsya) with profuse

nectar (vṛṣa ). The plant is a useful drug which al-

leviates number of diseases ( atarusāṭarūṣa, siṃhikā) a
and thus restores nor
mhika) a
 
and
 
thus restores nor
al health ( vāsaka ). Thus it sup-
ports like a physician and
mal health ( vāsaka ). Thus it sup-
ports like a physician and
other ( bhiṣak, mother ( bhisak, mātā ).
ātā ).
It is efficacious particularly in respiratory disorders

caused by kapha ( kaphahaā ), cough ( kasanotpātana ),

raktapitta (raktapittaprasādanī ), raktamūtra (rakta-

mutrajit) and obesity ( vasādanī ). It also provides

strength to teeth (dantasattvapradaāyi ).
 
ī ).