This page has been fully proofread once and needs a second look.

plant of vanaspati type (vanaspati) having fruits
without flowers. Fruits of red colour
( raktaphala ) appear on trunk ( skandhaja ). There
are also leaf-buds ( śungī ).
 
Specific characters

1. Tree—milky, steady, providing dense shade
and sending down aerial roots.
2. Flowers –- unmani
f-prss ११.
2. Flowers – unmanifest
ested.
3. Fruits—red, appearing on trunk.
 
 
१३१.<entry> वासकः<entry>Vāsaka
 
१. वासकः (भा०) – वासयति स्थापयति शरीरं प्रकृतौ, वस्ते
आच्छादयति वा; यथोक्तं प्रियनिघण्टौ–'वासाऽप-
सार्य विविधान् विधिना प्रदत्ता व्याधीन्, निवासयति
रोगजुषां शरीरे । स्वास्थ्यं समस्तमलदोषसुधातु-
साम्यमूलं ततो ह्यभिहिता विबुधैस्तु वासा ॥' इति ।
'वासा' 'वासिका' इत्येतयोरपि स एवार्थः । bans
1990

२. आटरूषः (भा०) - आटान् गच्छतो रोगान् रोषति हिनस्ति, 'रुष
हिंसायाम्' ।

mun
 
lamzon 5101291 201
 
३. कफहा (सो०) –कफं हन्तीति । nniblaydoslil shog
४. कर्कश: (सो०) – रूक्षः, रोमशपत्रत्वात् । ति
 
qel vd baye

५. कसनोत्पाटनः (श०) –कासनाशकः ।
६. दन्तसत्त्वप्रदायी (सो०) – दन्तानां सत्त्वं बलं प्रददातीति ।
 
-

७. भिषक् (भा०) – अनेकव्याधीनां साधकः ।