2023-07-12 17:15:50 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  plant of vanaspati type (vanaspati) having fruits
  
  
  
without flowers. Fruits of red colour
( raktaphala ) appear on trunk ( skandhaja ). There
are also leaf-buds ( śunṅgī ).
  
  
  
   
  
  
  
Specific characters
  
  
  
  
  
  
  
1. Tree—milky, steady, providing dense shade
and sending down aerial roots. 
  
  
  
2. Flowers –- unmanif-prss ११.
  
  
  
2. Flowers – unmanifestested.
  
  
  
3. Fruits—red, appearing on trunk.
   
  
  
  
   
  
  
  
१३१.<entry> वासकः<entry>Vāsaka
   
  
  
  
१. वासकः (भा०) – वासयति स्थापयति शरीरं प्रकृतौ, वस्ते
आच्छादयति वा; यथोक्तं प्रियनिघण्टौ–'वासाऽप-
सार्य विविधान् विधिना प्रदत्ता व्याधीन्, निवासयति
रोगजुषां शरीरे । स्वास्थ्यं समस्तमलदोषसुधातु-
साम्यमूलं ततो ह्यभिहिता विबुधैस्तु वासा ॥' इति ।
'वासा' 'वासिका' इत्येतयोरपि स एवार्थः ।bans
  
  
  
1990
  
  
  
  
२. आटरूषः (भा०) - आटान् गच्छतो रोगान् रोषति हिनस्ति, 'रुष
हिंसायाम्' ।
  
  
  
  
mun
   
  
  
  
lamzon 5101291 201
   
  
  
  
  ३. कफहा (सो०) –कफं हन्तीति । nniblaydoslil shog
  
  
  
४. कर्कश: (सो०) – रूक्षः, रोमशपत्रत्वात् ।ति
  
  
  
   
  
  
  
qel vd baye
  
  
  
  
५. कसनोत्पाटनः (श०) –कासनाशकः ।
६. दन्तसत्त्वप्रदायी (सो०) – दन्तानां सत्त्वं बलं प्रददातीति ।
  
  
  
   
  
  
  
-
  
  
  
  
७. भिषक् (भा०) – अनेकव्याधीनां साधकः ।
   
without flowers. Fruits of red colour
( raktaphala ) appear on trunk ( skandhaja ). There
are also leaf-buds ( śu
Specific characters
1. Tree—milky, steady, providing dense shade
and sending down aerial roots.
2. Flowers –- unmanif
2. Flowers – unmanifest
3. Fruits—red, appearing on trunk.
१३१.<entry> वासकः<entry>Vāsaka
१. वासकः (भा०) – वासयति स्थापयति शरीरं प्रकृतौ, वस्ते
आच्छादयति वा; यथोक्तं प्रियनिघण्टौ–'वासाऽप-
सार्य विविधान् विधिना प्रदत्ता व्याधीन्, निवासयति
रोगजुषां शरीरे । स्वास्थ्यं समस्तमलदोषसुधातु-
साम्यमूलं ततो ह्यभिहिता विबुधैस्तु वासा ॥' इति ।
'वासा' 'वासिका' इत्येतयोरपि स एवार्थः ।
1990
२. आटरूषः (भा०) - आटान् गच्छतो रोगान् रोषति हिनस्ति, 'रुष
हिंसायाम्' ।
mun
lamzon 5101291 201
४. कर्कश: (सो०) – रूक्षः, रोमशपत्रत्वात् ।
qel vd baye
५. कसनोत्पाटनः (श०) –कासनाशकः ।
६. दन्तसत्त्वप्रदायी (सो०) – दन्तानां सत्त्वं बलं प्रददातीति ।
-
७. भिषक् (भा०) – अनेकव्याधीनां साधकः ।