2023-02-27 20:10:06 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
१६९
   
  
  
  
plant of vanaspati type (vanaspati) having fruits
without manifest flowers. Fruits of red colour
( raktaphala ) appear on trunk ( skandhaja ). There
are also leaf-buds ( śungī ).
   
  
  
  
Specific characters
   
  
  
  
मीनार
   
  
  
  
1. Tree—milky, steady, providing dense shade
and sending down aerial roots. f-prss ११.
   
  
  
  
2. Flowers – unmanifest.
   
  
  
  
3. Fruits—red, appearing on trunk.
   
  
  
  
१
   
  
  
  
BIPEPPR homeg
   
  
  
  
(1)69
   
  
  
  
१३१. वासकः
श्री
   
  
  
  
Vāsaka
   
  
  
  
१. वासकः (भा०) – वासयति स्थापयति शरीरं प्रकृतौ, वस्ते
आच्छादयति वा; यथोक्तं प्रियनिघण्टौ–'वासाऽप-
सार्य विविधान् विधिना प्रदत्ता व्याधीन्, निवासयति
रोगजुषां शरीरे । स्वास्थ्यं समस्तमलदोषसुधातु-
साम्यमूलं ततो ह्यभिहिता विबुधैस्तु वासा ॥' इति ।
'वासा' 'वासिका' इत्येतयोरपि स एवार्थः । bans
1990
   
  
  
  
२. आटरूषः (भा०) - आटान् गच्छतो रोगान् रोषति हिनस्ति, 'रुष
हिंसायाम्' ।
   
  
  
  
mun
   
  
  
  
lamzon 5101291 201
   
  
  
  
३. कफहा (सो०) –कफं हन्तीति । nniblaydoslil shog
४. कर्कश: (सो०) – रूक्षः, रोमशपत्रत्वात् । ति
   
  
  
  
qel vd baye
   
  
  
  
५. कसनोत्पाटनः (श०) –कासनाशकः ।
६. दन्तसत्त्वप्रदायी (सो०) – दन्तानां सत्त्वं बलं प्रददातीति ।
   
  
  
  
-
   
  
  
  
७. भिषक् (भा०) – अनेकव्याधीनां साधकः ।
   
  
  
  
  
१६९
plant of vanaspati type (vanaspati) having fruits
without manifest flowers. Fruits of red colour
( raktaphala ) appear on trunk ( skandhaja ). There
are also leaf-buds ( śungī ).
Specific characters
मीनार
1. Tree—milky, steady, providing dense shade
and sending down aerial roots. f-prss ११.
2. Flowers – unmanifest.
3. Fruits—red, appearing on trunk.
१
BIPEPPR homeg
(1)69
१३१. वासकः
श्री
Vāsaka
१. वासकः (भा०) – वासयति स्थापयति शरीरं प्रकृतौ, वस्ते
आच्छादयति वा; यथोक्तं प्रियनिघण्टौ–'वासाऽप-
सार्य विविधान् विधिना प्रदत्ता व्याधीन्, निवासयति
रोगजुषां शरीरे । स्वास्थ्यं समस्तमलदोषसुधातु-
साम्यमूलं ततो ह्यभिहिता विबुधैस्तु वासा ॥' इति ।
'वासा' 'वासिका' इत्येतयोरपि स एवार्थः । bans
1990
२. आटरूषः (भा०) - आटान् गच्छतो रोगान् रोषति हिनस्ति, 'रुष
हिंसायाम्' ।
mun
lamzon 5101291 201
३. कफहा (सो०) –कफं हन्तीति । nniblaydoslil shog
४. कर्कश: (सो०) – रूक्षः, रोमशपत्रत्वात् । ति
qel vd baye
५. कसनोत्पाटनः (श०) –कासनाशकः ।
६. दन्तसत्त्वप्रदायी (सो०) – दन्तानां सत्त्वं बलं प्रददातीति ।
-
७. भिषक् (भा०) – अनेकव्याधीनां साधकः ।