This page has not been fully proofread.

नामरूपज्ञानम्
 
१६९
 
plant of vanaspati type (vanaspati) having fruits
without manifest flowers. Fruits of red colour
( raktaphala ) appear on trunk ( skandhaja ). There
are also leaf-buds ( śungī ).
 
Specific characters
 
मीनार
 
1. Tree—milky, steady, providing dense shade
and sending down aerial roots. f-prss ११.
 
2. Flowers – unmanifest.
 
3. Fruits—red, appearing on trunk.
 

 
BIPEPPR homeg
 
(1)69
 
१३१. वासकः
श्री
 
Vāsaka
 
१. वासकः (भा०) – वासयति स्थापयति शरीरं प्रकृतौ, वस्ते
आच्छादयति वा; यथोक्तं प्रियनिघण्टौ–'वासाऽप-
सार्य विविधान् विधिना प्रदत्ता व्याधीन्, निवासयति
रोगजुषां शरीरे । स्वास्थ्यं समस्तमलदोषसुधातु-
साम्यमूलं ततो ह्यभिहिता विबुधैस्तु वासा ॥' इति ।
'वासा' 'वासिका' इत्येतयोरपि स एवार्थः । bans
1990
 
२. आटरूषः (भा०) - आटान् गच्छतो रोगान् रोषति हिनस्ति, 'रुष
हिंसायाम्' ।
 
mun
 
lamzon 5101291 201
 
३. कफहा (सो०) –कफं हन्तीति । nniblaydoslil shog
४. कर्कश: (सो०) – रूक्षः, रोमशपत्रत्वात् । ति
 
qel vd baye
 
५. कसनोत्पाटनः (श०) –कासनाशकः ।
६. दन्तसत्त्वप्रदायी (सो०) – दन्तानां सत्त्वं बलं प्रददातीति ।
 
-
 
७. भिषक् (भा०) – अनेकव्याधीनां साधकः ।