This page has been fully proofread once and needs a second look.

१६८
 
Nāmarūpajñānam
 
१३०.<entry> वट:<entry> Vata
 
Vata
fr) वाला
 
ṭa
 
१. वट: (भा०) –वटति वेष्टते आवृणोतीति ।
 

२. अवरोही (रा०) – अधस्ताल्लम्बमानाः प्ररोहा अस्य ।
 
४१
 

 
शाम ०१
 

३. क्षीरी (भा०) – क्षीरयुक्तः ।
 
155060
 

४. ध्रुवः (भा०) — स्थिरः ।
 

५. न्यग्रोधः (भा०) – न्यङ् नीचैः रुणद्धि, अथवा–न्यगधस्ता-

द्रोहति प्ररोहैः ।
 

६. पादरोही (कै०) –पादैः प्ररोहैः रोहतीति ।
 

७. बहुपादः (भा०) — बहवः पादाः मूलान्यस्य । Sthosit

८. मण्डली (रा०) – वृत्ताकारपरिसरः ।
 

९. महाछाय: (रा० ) – महती छायाऽस्य ।
 
sorver chad
 

१०. रक्तफल: (भा०) –रक्तं फलमस्य ।
 
avin
 

११. वनस्पतिः (भा०) – फलैरव्यक्तपुष्पैर्युक्तः, यथोक्तं सुश्रुतेन-

'अपुष्पाः फलवन्तो वनस्पतयः' इति, अत्र अपुष्पा

'अव्यक्तपुष्पा' इति ।
 
B:
 

१२. शुङ्गी (भा०) –शुङ्गाः सन्त्यस्य ।
 

१३. स्कन्धजः (भा०)– स्कन्धे फलानि जायन्तेऽस्य ।
 
turkch
 

 
Vata ( Ficus bengalensis Linn. ) is a steady

(dhruva) tree with latex ( ksirī ) providing dense

shade in a circular area (nyagrodha, mandṇḍaliī, mahaā-

chaāya). It sends down aerial roots from branches

which entering into the ground form accessory trunk

( avarohiī, nyagrodha, pādarohiī, bahupāda ). It is a