This page has been fully proofread once and needs a second look.

१६६
 
Nāmarūpajñānam
 
Specific characters
 

 
1. One of the tallest plants among grasses.

2. Stem—hollow, with firm bark and strong
 

nodes.
 

3. Leaves—tenacious.
 

4. Fruits—similar to those of barley.

5. Uses – used for making bows etc.
 

 
१२९. <entry>वचा <entry>Vacā
 

 
१. वचा (भा०) – वक्ति अन्तर्भावितण्यर्थाद् वक्तुं प्रेरयतीति, वाक्-

शक्तिं वर्धयतीत्यर्थः, यथोक्तं प्रियनिघण्टौ– 'वाक्-

शक्तिर्वर्धते यस्याः सेवनेन वचा तु सा' इति ।
 

२. अरुणा (कै०) – अरुणवर्णकन्दा ।
 

३. उग्रगन्धा (भा०) – उग्रस्तीक्ष्णो गन्धोऽस्याः ।
 

४. उग्रा (भा०) – तीक्ष्णा वीर्ये ।
 

५. कर्षणी (कै०) --कृशयतीति ।
 

६. गोलोमी (भा०) – गोर्लोमानीव रोमाणि कन्देऽस्याः ।
 
-
 

७. जटिला (भा०) – जटायुक्ता रोमशत्वात् ।
 

८. बोधनीया (सो०)– संज्ञानाशे संप्रबोधनायोपयुक्ता ।
 

९. भूतनाशनी (नि०) – भूतानि नाशयतीति ।

१०. मंगल्या (भा०) –मङ्गलाय हिता ।

११. रक्षोघ्नी (रा०) – रक्षांसि हन्तीति ।

१२. लोमशी (भा० ) – रोमशकन्दा ।
 

१३. विजया (प०) - विजयते रोगानिति ।