This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 
१६५
 
alliasq2
 
१२८. <entry>वंश:<entry> Vamsa
 
-
 
ṃśa
 
१. वंश: (भा०) – वनति शब्दं करोति, 'वन शब्दे; अथवा – वनति

संभज्य वितन्यते, 'वन संभक्तौ'; अथवा – 'वने शेते'
 
,
 

इति ।
 

२. कर्मार: (भा०) – कर्मोपकरणभूतः, 'कार्मुक' इति धन्वन्तरिः ।

३. तृणध्वजः (भा०) – तृणेषु ध्वज इवोन्नतः ।

४. तेजन: (भा० ) – तेजयति शरादीनिति ।
 

५. त्वक्सारः (भा०) - त्वगेव सारोऽस्य, अन्तः शुषिरत्वात् ।

६. दृढग्रन्थिः (रा० ) - दृढाः ग्रन्थयः पर्वाण्यस्य ।
 

७. दृढपत्रः (रा०) — दृढानि पत्राण्यस्य ।
 

८. धनुर्द्रुमः (रा०) – धनुरुपयोगी द्रुमः ।
 

९. मस्करः (भा० ) – मस्कते अनेन, 'मस्क गतौ', दण्डोपकरण

इत्यर्थः
 

१०. यवफल: (भा० ) – यवाकाराणि फलान्यस्य ।

११. वेणु: (भा०) –वादित्राद्युपकरणभूतः ।

१२. शतपर्वा (भा०) – शतं बहूनि पर्वाण्यस्य ।
 
TIES.Y
 

 
Vaṃśa ( Bambusa arundinacea Willd. ) is one of
the tallest among grasses ( Fam. Graminae ) ( tṛṇa-
dh
viens
 
aja ) wom
 
Vamśa ( Ban
ith hollow stem busa arundinacea Willd. ) is one ot f
the tallest among grasses ( Fam. Graminae ) ( trna-
dh
irm bark ( tvaja ) with hollow stem but firm bark ( tvaksāra )

and many strong nodes ( śataparvā, drdṛḍhagranthi ).

Leaves are tenacious ( drdṛḍhapatra ) and fruits simi-

lar to those of barley (yavaphala ). The plant ex-

tends by division like lineage of family ( vamsṃśa ). It

is used for making bows ( dhanurdruma), sticks

(maskara ), flutes ( venu ) and other instruments
ṇu ) and other instruments
(karmāra, tejana ).
 
PRO