This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 
१६३
 
Bark is also red (raktavalka ). This is an efficacious

remedy for blood disorders (raktaghnī ) and dis-

eases of liver and spleen (yakrdvairiī, plīhaghna, rohiī,
rohi

rohī
taka ).
 

 
Specific characters
 

 
1. A handsome tree with bitter taste, growing

wild.
 

2. Bark—red.
 

3. Leaves—with wavy margins.
 

4. Flowers—reddish; both leaves and flowers

resemble those of dadāḍima.
 

5. Actions — An efficacious remedy for disorders

of blood, liver and spleen.
 

 
१२७.<entry> लज्जालु:<entry> Lajjaālu
 

 
१. लज्जालुः (भा०) – स्पर्शसंकोचित्वाल्लज्जाशीला ।
 

२. अञ्जलिकारिका (अ०) –अञ्जलिं करोतीति, स्पर्शेन पत्राणां

संपुटितत्वात् अञ्जलिरिव कृता प्रतिभाति । 'नम-

स्कारी' इत्यस्यापि स एवार्थः ।
 

३. अस्त्ररोधिनी (रा०) – अस्रं रक्तं रुणद्धीति ।
 

४. खदिरका (भा० ) - खदिरसदृशपत्रा ।
 

गण्डकालिका (सि०) – गण्डान् ग्रन्थीन् कालयति नाशयतीति;
 

गण्डेषु कालिका कृष्णाभा कण्टकिता वा ।
 

६. जलकर्णिका (भा०) – जलीयप्रदेशे जाता ।
 
-